Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ // श्रीशङ्केश्वरपार्श्वनाथाय नमः॥ // तस्स भुवणेक्कगुरुणो णमो अनेगंतवायस्स // // परमपूज्यसुविहितश्रुतस्थविरपरम्परायै नमः // // तपागच्छाचार्यश्री-प्रेम-भुवनभानु-जयघोष-जितेन्द्र-गुणरत्न-रश्मिरत्नसूरिसद्गुरुभ्यो नमः // पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् ॥श्रीगच्छाचारप्रकीर्णकम् / / आदौ शास्त्रकारः स्वेष्टदेवतां नमस्कुर्वन् ग्रन्थमारभते - नमिऊण महावीरं, तियसिंदनमंसिरं महाभागं / गच्छाचारं किंची, उद्धरिमो सुअसमुद्दाओ ||1|| नत्वा महावीरं त्रिदशेन्द्रनमस्यितं महाभागम् / गच्छाचारं किञ्चिदुद्धरामः श्रुतसमुद्रात् // 1 // प्रथमावचूरिः . - 'नमिऊण' इत्यादि, श्रीवीरं विशेषेण ईरयत्यष्टप्रकारं कर्मेति वीरस्तम्, अथवा वीरः = सुभटः कर्मरिपूणां मर्दने तं श्रीवीरजिनेन्द्रं नत्वा, किम्भूतम् ? त्रिदशेन्द्रैः = देवेन्द्रनमस्कृतम्, पुनः किम्भूतम् ? महाभागं महानुभावं वा महातिशयशालिनम्, एवंविधं चरमतीर्थपतिं नत्वा गच्छाचारं = गणाचारं किञ्चिद् = स्वल्पमात्रमपि वयमुद्धरामः, कुतः ? श्रुतसमुद्रात् = सिद्धान्तार्णवादिति सम्बन्धः // 1 // द्वितीयावचूरिः - श्रीवीरपादाम्बुजयुग्ममादावानन्दतो हर्षकुलः प्रणम्य / शब्दावचूर्णि प्रकरोति गच्छाचारप्रकीर्णकस्य सुबोधनार्थं // 'नमि०' इत्यादि, श्रीवीरं नत्वा, किम्भूतम् ? त्रिदशेन्द्रनमस्कृतम्, महाभागं = महातिशयशालिनम्, श्रुतसागराद् गच्छाचारं किञ्चिदुद्धरामो वयमिति // 1 // अत्थेगे गोयमा ! पाणी, जे उम्मग्गपइट्ठिए / गच्छम्मि संवसित्ताणं, भमई भवपरंपरं ||2||

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182