Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ 152 @cm श्रीगच्छाचारप्रकीर्णकम् // जत्थुत्तर-पडिउत्तर वडिआ अज्जा उ साहुणा सद्धिं / पलवंति सुरुट्ठा वी, गोयम ! किं तेण गच्छेण ? ||129|| यत्र उत्तरं प्रत्युत्तरं वृद्धा आर्याः साधुना सार्द्धम् / प्रलपन्ति सरोषा अपि गौतम ! किं तेन गच्छेन ? // 129 // (प्र.अ.) - 'जत्थुत्तर०' इत्यादि, यत्र = गच्छे आर्या कार्ये समुत्पन्ने साधुभिः सार्धम् उत्तरं वा ददाति / 'वडिए'त्ति कोऽर्थः ? वृद्धाऽपि साध्वी सुरुष्टाऽपि प्रलपति = रोषवती क्रुद्धा सती प्रलपति = जल्पति / हे गौतम ! तेन गच्छेन = मुनिसमूहेन किं क्रियते ? न किञ्चिदित्यर्थः // 129 / / (द्वि.अ.) - 'ज०' इत्यादि, यत्राऽऽर्या साधुना सार्द्धम् उत्तरं प्रत्युत्तरं वा ददाति / वृद्धामपि साध्वीं सुरुष्टा प्रलपति = सन्मुखं जल्पति / हे गौतम ! तेन गच्छेन किं क्रियते ? // 129 // जत्थ य गच्छे गोयम ! उप्पण्णे कारणंमि अज्जाओ / गणिणीपिडिआओ, भासंती मउअसद्देण ||130|| यत्र च गच्छे गौतम ! उत्पन्ने कारणे आर्या / गणिनीपृष्टिस्थिता भाषते मृदुकशब्देन // 130 // __ (प्र.अ.) - 'जत्थ य०' इत्यादि, हे गौतम ! यत्र गच्छे कारणोत्पन्नेऽप्यार्या लघुसाध्वी गणिनी गुरुणी पृष्टिस्था = पृष्टौ स्थित्वा मृदुशब्देन = मृदुसुकुमालभाषया भाषते स गच्छ: पुण्यगुणसमुदायरूपः // 130 // (द्वि.अ.) - 'जत्थ०' इत्यादि, हे गौतम ! यत्र गच्छे कारणोत्पन्नेऽप्यार्या लघुसाध्वी गणिनीपृष्टिस्था मृदुशब्देन भाषते स गच्छः // 130 // माऊए दुहियाए, सुण्हाए अहव भइणिमाईणं / जत्थ न अज्जा अक्खइ, गुत्तिविभेयं तयं गच्छं ||131|| - 1. 'अज्जाओ' H-प्रते / 2. 'भयणि.' E-प्रते /

Page Navigation
1 ... 175 176 177 178 179 180 181 182