Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ 124 on श्रीगच्छाचारप्रकीर्णकम् // सर्वत्र स्त्रीवर्गेऽप्रमत्तः सदा अविश्वस्तः / निस्तरति ब्रह्मचर्य, तद्विपरीतो न निस्तरति // 67 // (प्र.अ.) - 'सव्वत्थ०' इत्यादि, सर्वत्र स्त्रीवर्गे अप्रमत्तः सन् सदा अविश्वस्तः = स्त्रीवर्गेऽविश्वासवान् / एवंविधो ब्रह्मचर्यं निस्तरति नियूढं, तद्विपरीतो न निस्तरति // 67 // (द्वि.अ.) - 'सव्व०' इत्यादि, सर्वत्र स्त्रीवर्गेऽप्रमत्तः सन् सदा अविश्वस्तः, एवंविधः साधुः ब्रह्मचर्यं निस्तरति = निर्वाहं करोति, तद्विपरीतश्च न निस्तरति // 67 // 'सव्वत्थेसु विमुत्तो, साहू सव्वत्थ होइ अप्पवसो | सो होइ अणप्पवसो, अज्जाणं अणुचरंतो उ ||68|| सर्वार्थेषु विमुक्तः साधुः सर्वत्रात्मवशो भवति / स भवत्यनात्मवशो आर्यायाः अनुचरन् तु // 68 / / (प्र.अ.) - 'सव्वत्थ०' इत्यादि, सर्वार्थेषु विमुक्तः, साधुरिति गम्यम्, आत्मवशो भवति / च पुनः आर्याणाम् = साध्वीनाम् अनुचरत्वम् कुर्वन् स साधुः नात्मवशो भवति / लोके साधोरार्यासदृशी बन्धनोपमा नास्ति // 68 // (द्वि.अ.) - 'सव्वत्थ०' इत्यादि, सर्वार्थेषु विमुक्तः साधुरात्मवशो भवति / आर्याणामनुचरत्वं कुर्वन् स साधुः अनात्मवशो भवति = परवशो भवति, साध्व्यधीनकार्यत्वात् // 68 // अत्र दृष्टान्तमाह - खेलपडिअमप्पाणं, न तरइ जह मच्छिआ विमोएउं / अज्जाणुचरो साहू, न तरइ अप्पं विमोएउं ||69|| श्लेष्मपतितमात्मानं, न शक्नोति यथा मक्षिका विमोचयितुम् / आर्यानुचरः साधुर्न शक्नोत्यात्मानं विमोचयितुम् // 69 // - - - - - - - - - - - - - - - - - 1. 'सव्वत्तो वि विमुत्तो' F-प्रते / 2. 'अपवेसो' F-G-प्रते / 3. 'अप्पा वि' E-F-G-प्रते /

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182