Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 153
________________ 128 for श्रीगच्छाचारप्रकीर्णकम् खर्जूरीपत्रेन मुञ्जेन य उपाश्रयं प्रमार्जयति / न दया तस्य जीवेषु, सम्यग् जानीहि गौतम ! // 76 / / __ (प्र.अ.) - 'खज्जूर०' इत्यादि, खजूरीवृक्षस्य पत्राणि, तेषां पत्राणां सारवणकं प्रमार्जनकं निर्माप्य च पुनर्मुजवृक्षस्य प्रमार्जनं निर्माप्य तैर्यः उपाश्रयं प्रमार्जयति साधुरिति तस्य हृदये जीवानामुपरि दया = कृपा नास्ति / एतत् सम्यक् पूर्वं विजानीहि हे गौतम ! तस्य हृदये जीवदयाधर्मो न हि // 6 // (द्वि.अ.) - 'खज्जूर०' इत्यादि, खर्जूरपत्रमुञ्जमयेन प्रमार्जनेन यः साधुरुपाश्रयं प्रमार्जयति तस्य जीवेषु = प्राणिषु दया नास्ति / हे गौतम ! तत् सम्यग् जानीहि // 76 // जत्थ य बाहिरपाणिअ-बिंदूमित्तंपि गिम्हमाईसु | तण्हासोसिअपाणा, मरणेऽवि मुणी न गिण्हंति |77|| यत्र च बाह्यपानीयबिन्दुमात्रमपि ग्रीष्मादिषु / तृष्णाशोषितप्राणाः, मरणेऽपि मुनयो न गृह्णन्ति // 77 / / (प्र.अ.) - 'जत्थ०' इत्यादि, यत्र स्थानके हे गौतम ! बाह्यपानीयम् = सचित्तनीरम् अप्रासुकं वारि ग्रीष्मकालेऽपि तृषाशोषितप्राणा मुनयो बिन्दुमात्रमपि न गृह्णन्तीति गाथार्थः स्पष्ट इति, स गच्छः // 77 // (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र = गच्छे बाह्यपानीयं = सचित्तं वारि ग्रीष्मादिषु विहरन्तो मुनयस्तृष्णाशोषितप्राणाः = तृष्णाशोषितवदनाः मरणान्तेऽपि बिन्दुमात्रं न गृह्णन्ति स गच्छः // 77 // इच्छिज्जइ जत्थ सया, बीयपएणावि फासुअं उदयं / आगमविहिणा निउणं, गोअम ! गच्छं तयं भणियं |78|| इष्यते यत्र सदा द्वितीयपदेनापि प्रासुकमुदकम् / आगमविधिना निपुणं, गौतम ! गच्छः स भणितः // 78 // - - - - - - - - - - - - - - - - - - - - 1. 'बायर०' E-प्रते / 2. 'पाणस्स बिंदमि०' F-प्रते / 3. 'पाणे' F-प्रते /

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182