Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ her पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् 149 ___(द्वि.अ.) - याऽऽर्या बहुशो = वारंवारं हस्तपादकक्षाः मुखनयने च उच्छालयति = क्षालयति / तथा रागमंडलं यंत्रविशेषं रागसमूहं वा गृह्णाति = करोति / यथा 'कब्बडे'ति तरुणपुरुषाणां श्रोत्रेन्द्रियसंतोषं प्राप्नुवन्ति / सा स्वेच्छाचारिणी = ब्रह्मचर्यप्रतिकूला कथ्यते / अत्रोत्तरार्धं पाठांतरं वा यथा - "गिण्हइ रामणमंडणभोइति य तहय कब्बडे'त्ति गृहस्थडिम्भान् गृह्णाति / तेषां च रामणकानि = क्रीडनकानि यच्छति / मंडनं = शरीरभूषणं करोति / भोजयति च स्वसुखभक्षिकादिकां तानिति // 122 // जत्थ य थेरी तरुणी, थेरी तरुणी अ अंतरे सुयइ / गोअम ! तं गच्छवरं, वरनाण-चरित्तआहारं ||123|| यत्र च स्थविरा तरुणी, स्थविरा तरुणी च अन्तरिताः / स्वपन्ति गौतम ! तं गच्छवरं वरज्ञानचारित्राधारम् // 123 // (प्र.अ.) - 'जत्थ य०' इत्यादि, यत्र स्थविरा तरुणी अन्तरिता स्वपन्ति, हे गौतम ! तं गच्छं वरज्ञानचारित्राधारं जानीहि // 123 // (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र स्थविरा तरुणी च पुनः स्थविरा तरुणी चेति कृत्वा सान्तरा स्वपन्ति, हे गौतम ! तं वरज्ञानचारित्राधारं गच्छं जानीहि // 123 // 'धोयंति कंठिआओ पोयंति तह य दिति पोत्ताणि | गिहकज्जचिंतगीओ, न हु अज्जा गोअमा ! ताओ ||124|| धावन्ति कण्ठिकाः प्रोतयन्ति तथा च ददति वस्त्राणि / गृहकार्यचिन्तिकाः न हु आर्या गौतम ! ताः // 124 // (प्र.अ.) - 'धोवंति०' इत्यादि, कंठिका धोवन्ति तथा भरणानि प्रोतयन्ति / प्रोतवस्त्राणि ददति, गृहकार्यचिन्तिकाः, हे गौतम ! सा आर्या न भवति // 124 / / (द्वि.अ.) - 'धोइ०' इत्यादि, कंठिकां धोवन्ति, तथा भरणानि प्रोतयन्ति, - - - - - - - - -- - - 1. 'धोइंति' A-D-F-G-H-प्रते / 2. 'आउ' D-आदिप्रते / 3. 'पोइंति' A-आदिप्रते / - -

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182