Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ 148 for श्रीगच्छाचारप्रकीर्णकम् // चित्रलकानि = क्रीडाहेतुसारिपाशकादीनि सेवन्ते / तथा रजोहरणे विचित्रविज्ञानानि भरतादीनि कुर्वन्ति // 120 // गइ-विभमाइएहिं, आगारविगार तह पगासंति | जह वुड्डाण मोहो, समुईरइ किं तु तरुणाणं ? ||121|| गतिविभ्रमादिभिः आकारविकार तथा प्रकाशयन्ति / यथा वृद्धानां मोहः समुदीर्यते किं तु तरुणानाम् ? // 121 // (प्र.अ.) - 'गइवि०' इत्यादि, आर्या गतिविभ्रमादिकैराकारविकारं तथा प्रकाशयन्ति यथा वृद्धनरगणे मोहः समुदीर्यते, पुनः का कथा तरुणानाम् ? // 121 // (द्वि.अ.) - 'गइ०' इत्यादि, यत्राऽऽर्या गतिविभ्रमैः = गतिविलासादिकैः आकृतिविकारं तथा प्रकाशयन्ति यथा वृद्धपुरुषगणेऽपि मोहो = मैथुनेच्छा समुदीर्यते, तर्हि किं पुनस्तरुणानाम् ? // 121 // बहुसो उच्छोलिंती, मुह-नयणे हत्थ-पाय-कक्खाओ | गिण्हेइ रागमंडल, सोइंदिअ तह य कबडे ||122 / / बहुशो उच्छोलयन्ति मुखनयनानि हस्तपादकक्षाः / गृह्णन्ति रागमंडलं श्रवणेन्द्रियं तथैव कल्पस्थाः // 122 // __ (प्र.अ.) - 'बहु०' इत्यादि, यार्या मुखनयने हस्तपादकक्षा बहुशो = वारंवारं क्षालयन्ति / रागमंडलयन्त्रं गृह्णाति / अथवा रागमंडलं = रागसमूहं वा करोति / यथा 'कव्वढेति तरुणपुरुषाणां श्रोत्रेन्द्रियसंतोषं प्राप्नुवन्ति / सा साध्वी स्वेच्छाचारिणी प्रोच्यते / अत्रोत्तरार्धम् - 'गिण्हइ रायमंडणभोइति य तह कब्बडे' या साध्वी कब्बडे गृहबालकान् गृह्णाति, तेषां रमणक्रीडकानि मंडनं = शरीरभूषणं च कुर्वन्ति, बालकान् भोजयन्ति // 122 // - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - 1. 'पगासिंति' A-D-E-F-G-H-प्रते / 2. 'जह कमढगाण मोहो' F-प्रते, 'जह कब्ब(प्प)ट्ठगाण मोज्ञे' E G-प्रते / 3. 'वुड्डाणवि मोहो' D-H-प्रते / 4. 'गिन्हइ रामण मंडण भोइंति य तह' F-प्रते / 5. 'कप्प?' G-प्रते, 'कब्बडे' H-आदिषु, 'कप्पस्स' F-प्रते / 6. 'मरण' इति A-प्रते /

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182