Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ open पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् org भवति / अत एवार्यासंसर्ग वर्जयेदिति // 64 // किं पुण तरुणो अबहुस्सुओ अ न य वि हु विगिट्ठतवचरणो / अज्जासंसग्गीए, जणजंपणयं न पाविज्जा ? ||65|| किं पुनस्तरुणोऽबहुश्रुतश्च न चापि हु विकृष्टतपश्चरणः / आर्यासंसर्या जनवचनीयतां न प्राप्नुयात् ? // 65 // (प्र.अ.) - 'किं पुण०' इत्यादि, किं पुनस्तरुणोऽबहुश्रुतश्च न च विकृष्टतपश्चरः। एवंविधोऽपि स आर्यासंसर्गाज्जनापवादं न प्राप्नुयादिति गाथार्थः // 65 // ___ (द्वि.अ.) - 'किं पुण०' इत्यादि, तर्हि किंपुनस्तरुणोऽबहुश्रुतश्च न च विकृष्टतपश्चरणः / एवंविधः स आर्यासंसर्या जनवचनीयतां न प्राप्नुयात् ? अपि तु प्राप्नुयादित्यर्थः // 65 // जइवि सयं थिरचित्तो, तहावि संसग्गिलद्धपसराए / अग्गिसमीवे व घयं, विलिज्ज चित्तं खु अज्जाए ||66|| यद्यपि स्वयं स्थिरचित्तस्तथापि संसर्या लब्धप्रसरया / अग्निसमीपे इव घृतं, विलीयेत चित्तं खु आर्यया // 66 // (प्र.अ.) - 'जइवि०' इत्यादि, यद्यपि स्वयं स्थिरचित्तः साधुर्भवति तथापि संसर्गिलब्धप्रसरया आर्यया साधुचित्तं विलीयेत = रागवद् भवति / यथाग्निसमीपे घृतं विलीयते तथा मदनवह्नितापेन साधुमनो हि विलीयेत = रागवद् भवति / अत आर्यासंसर्ग वर्जयेत् साधुः // 66 // (द्वि.अ.) - 'जइ०' इत्यादि, यद्यपि स्वयमात्मना स्थिरचित्तः साधुस्तथापि संसर्गिलब्धप्रसरयाऽऽर्यया साधुचित्तं विलीयते / यथाग्निसमीपे घृतं विलीयते // 66 // सव्वत्थ 'इत्थिवग्गंमि, अप्पमत्तो सया अवीसत्थो / नित्थरइ बंभचेरं, तविवरीओ न नित्थरइ // 67|| - - - - - - - - - - - - - - - - - - - - - - - - - 1. 'जयवि' G-प्रते / 2. 'सग्गल.' F-प्रते / 3. 'अत्थि०' G-प्रते /

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182