Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 146
________________ for पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् .. किं बहुना ? दिवसेनापि यो ज्येष्ठः स लघुना न हील्यते = न निन्द्यते विनयकरणादिभिर्यत्र स गौतम ! गच्छ इत्युच्यते // 60 // जत्थ य अज्जाकप्पो, पाणच्चाएवि रोरदुभिक्खे / न य परिभुंजइ सहसा, गोयम ! गच्छं तयं भणियं ||61|| यत्र चार्याकल्पः प्राणत्यागेऽपि रौरदुर्भिक्षे / न च परिभुज्यते सहसा, गौतम ! गच्छः स भणितः // 61 // (प्र.अ.) - 'जत्थ०' इत्यादि, यत्र गच्छे आर्याकल्पम् = आर्यया स्वलब्ध्यानीतम् = आर्यानीतं प्राणत्यागेऽपि, रौद्रदुर्भिक्षेऽपि च न परिभुज्यते / सहसा = सहसात्कारेणापि, हठेनापि च न परिभुज्यते हे गौतम ! निश्चयतः स गच्छः // 61 // (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र गच्छे आर्याकल्पम् = साध्वीप्राप्तम् आहारादि प्राणत्यागेऽपि रौद्रदुर्भिक्षे चापि न परिभुंजते सहसा = अनालोच्योत्सर्गापवादादिकारणं हे गौतम ! तस्य गच्छ इति भणितं भगवद्भिरिति // 61 // अथोत्सर्गेण जल्पनपरिचयादिकं निवारयन्नाह - जत्थ य अज्जाहिं समं थेरावि न उल्लवंति गयदसणा | न य झायंति थीणं, अंगोवंगाइं तं गच्छं // 62|| यत्र चार्याभिः समं, स्थविरा अपि नोल्लपन्ति गतदशनाः / न च ध्यायन्ति स्त्रीणा-मङ्गोपाङ्गानि स गच्छः // 62 / / (प्र.अ.) - 'जत्थ०' इत्यादि, यत्र गच्छे हे गौतम ! स्थविरा अपि अत एव वयोवृद्धाः, तपोवृद्धाः, बहुश्रुता अपि, गतदशनाः अत एव जराकृष्टत्वेन निपतितदन्ताः नोल्लपन्ते उत् = प्राबल्येन बाढं न जल्पन्ति / काभिः समम् ? आर्याभिः / यत्र तु स्त्रीणामंगोपांगानि = जघनकुचकक्षादिरूपस्थानादीनि न ध्यायन्ति स गच्छः // 62 // (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र च गच्छे आर्याभिः समं स्थविरा अपि 'वयोवृद्धानामत्र ग्रहणं' न उल्लपन्ति / कीदृशाः स्थविराः ? गतदशनाः = दन्तरहिता 1. '०कप्पं' D-F-G-H-प्रते / 2. 'परिभुज्जइ' E-F-प्रते / 3. 'उल्लविति' A-D-E-F-G-H-प्रते /

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182