Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 139
________________ 114 geon श्रीगच्छाचारप्रकीर्णकम् मृतोऽप्यमृतसदृशो भवति // 45 // __ (द्वि.अ.) - अथ तत्परमार्थतो विषं तन्न भवति / खु = निश्चितं तद् = विषं अमृतरसायनं भवति यद् = विषं निर्विघ्नं करोति तद् = विषं न मारयति, स मृतोऽप्यमृतसमो जीवन्निव भवतीत्यर्थः // 45 // अगीयत्थस्स वयणेणं, अमयंपि न घुटए | जेण नो तं भवे अमयं, जं अगीयत्थदेसियं // 46|| अगीतार्थस्य वचनेनामृतमपि न पिबेत् / येन न तद् भवेदमृतं यदगीतार्थदेशितम् // 46 // (प्र.अ.) - 'अगी०' इत्यादि, अगीतार्थः अज्ञाततत्त्वः तस्य वचनेन अमृतं = न म्रियते यस्मादिति अमृतमपि न धुंटयेत् = न पिबेत् / येन कारणेन तदगीतार्थवचनं अमृतं न पिबेत् = न भवेत्, यदगीतार्थवचनं देशितं तत्परमार्थतोऽमृतं न भवति = परभवे हितकारकं न भवति // 46 // (द्वि.अ.) - 'अगी०' इत्यादि, अगीतार्थस्य वचनेनाऽमृतं न पिबेत् / येन कारणेन तदगीतार्थवचनम् अमृतं न भवेत्, यदगीतार्थदेशितम् // 46 // परमत्थओ न तं अमयं, विसं हालाहलं खु तं / न तेण अजरामरो हुज्जा, तक्खणा निहणं वए ||47|| परमार्थतो न तदमृतं, विषं हालाहलं खु तत् / न तेनाजरामरो भवेत्, तत्क्षणात् निधनं व्रजेत् // 47 // (प्र.अ.) - 'परम०' इत्यादि, परम् अगीतार्थवचनं परमार्थतः खु = निश्चयेन तद् अमृतं हालाहलं विषं भवति, तेन अजरामरो न भवति, तत्क्षणान्निधनं व्रजेत् = तत्कालं मरणं प्राप्नोतीत्यर्थः // 47 // (द्वि.अ.) - 'परम०' तत्परमार्थतोऽमृतं न भवति / खु = निश्चये तद् अमृतं - - - - - - - - - - - - - 1. 'अग्गीयस्स' F-G-प्रतपाठः / 2. 'अमियंपि' इति /

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182