Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 142
________________ . पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् ng ____ 117 गुरोः छन्दानुवर्तिनः, सुविनीता जितपरीषहा धीराः / नापि स्तब्धा नापि लुब्धा, नापि गौरविला विकथाशीलाः // 52 / / (प्र.अ.) - 'गुरु०' इत्यादि, शिष्याः श्रीगुरूणां छंदोनुवृत्तयः = गुरुकथितकारिणः, सुविनीताः, जितपरिषहाः, अत एव त्यक्तदेहममत्वाः, धीराः, नापि स्तब्धाः, नापि लुब्धाः, न गौरविताः = न गारवऋद्ध्यादिरूपाः, तैविरहिताः, न विकथाशीलाः = राजभक्तस्त्रीदेशकथादिविकथारहिताः // 52 // (द्वि.अ.) - 'गुरुणो०' इत्यादि, छंदोनुवृत्तिर्गुरोः, सुविनीतो, जितपरीषहो, धीरो = निर्भीको, नापि स्तब्धो, नापि लुब्धो, न गौरवितो, न विकथाशीलः // 52 // खंते दंते गुत्ते, मुत्ते वेरग्गमग्गमल्लीणे / दसविहसामायारी-आवस्सग-संजमुज्जुत्ते ||53|| क्षान्ता दान्ता गुप्ताः, मुक्ता वैराग्यमार्गमालीनाः / दशविधसामाचारी-आवश्यक-संयमोद्यताः // 53 // (प्र.अ.) - 'खंते०' इत्यादि, क्षान्तो, दान्तो = जितेन्द्रियो, गुप्तो, मुक्तो, वैराग्यमार्गमालीनः = वैराग्यप्राप्तः, दशविधसामाचारी-आवश्यकसंयमयुक्तः // 53 // (दि.अ.) - 'खते०' इत्यादि, क्षान्तो, दान्तो, गुप्तो, मुक्तो, वैराग्यमार्गमालीनः, दशविधसाधुसामाचार्यामावश्यकसंयमेषूद्युक्ताः एवंविधः शिष्यो भवतीति // 53 // खर-फरुस-ककसाए, अणि दुट्ठाइ निगुरगिराए / निब्भच्छण-निद्धाडणमाईहिं न जे पउस्संति ||54|| खरपरुषकर्कशया अनिष्टदुष्टया निष्ठुरगिरा / निर्भर्त्सननिर्घाटनादिभिः न ये प्रद्विषन्ति // 54 // (प्र.अ.) - 'खर०' इत्यादि, एवंविधान् खरपरुषकर्कशनिष्ठुरगिरया = वाण्या निर्भर्त्सननिर्घाटनबहिःकरणादिभिश्च ये शिष्याः न प्रद्विषन्ति = न प्रज्वलन्ति = न प्रद्वेषं गच्छन्ति, अत एव सुशिष्याः प्रोच्यन्ते // 54 // - - - - - - - - - 1. 'दुट्टाए' D-E-F-G-H-प्रतपाठः, अत्र A-B-C-प्रतपाठः /

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182