SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ . पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् ng ____ 117 गुरोः छन्दानुवर्तिनः, सुविनीता जितपरीषहा धीराः / नापि स्तब्धा नापि लुब्धा, नापि गौरविला विकथाशीलाः // 52 / / (प्र.अ.) - 'गुरु०' इत्यादि, शिष्याः श्रीगुरूणां छंदोनुवृत्तयः = गुरुकथितकारिणः, सुविनीताः, जितपरिषहाः, अत एव त्यक्तदेहममत्वाः, धीराः, नापि स्तब्धाः, नापि लुब्धाः, न गौरविताः = न गारवऋद्ध्यादिरूपाः, तैविरहिताः, न विकथाशीलाः = राजभक्तस्त्रीदेशकथादिविकथारहिताः // 52 // (द्वि.अ.) - 'गुरुणो०' इत्यादि, छंदोनुवृत्तिर्गुरोः, सुविनीतो, जितपरीषहो, धीरो = निर्भीको, नापि स्तब्धो, नापि लुब्धो, न गौरवितो, न विकथाशीलः // 52 // खंते दंते गुत्ते, मुत्ते वेरग्गमग्गमल्लीणे / दसविहसामायारी-आवस्सग-संजमुज्जुत्ते ||53|| क्षान्ता दान्ता गुप्ताः, मुक्ता वैराग्यमार्गमालीनाः / दशविधसामाचारी-आवश्यक-संयमोद्यताः // 53 // (प्र.अ.) - 'खंते०' इत्यादि, क्षान्तो, दान्तो = जितेन्द्रियो, गुप्तो, मुक्तो, वैराग्यमार्गमालीनः = वैराग्यप्राप्तः, दशविधसामाचारी-आवश्यकसंयमयुक्तः // 53 // (दि.अ.) - 'खते०' इत्यादि, क्षान्तो, दान्तो, गुप्तो, मुक्तो, वैराग्यमार्गमालीनः, दशविधसाधुसामाचार्यामावश्यकसंयमेषूद्युक्ताः एवंविधः शिष्यो भवतीति // 53 // खर-फरुस-ककसाए, अणि दुट्ठाइ निगुरगिराए / निब्भच्छण-निद्धाडणमाईहिं न जे पउस्संति ||54|| खरपरुषकर्कशया अनिष्टदुष्टया निष्ठुरगिरा / निर्भर्त्सननिर्घाटनादिभिः न ये प्रद्विषन्ति // 54 // (प्र.अ.) - 'खर०' इत्यादि, एवंविधान् खरपरुषकर्कशनिष्ठुरगिरया = वाण्या निर्भर्त्सननिर्घाटनबहिःकरणादिभिश्च ये शिष्याः न प्रद्विषन्ति = न प्रज्वलन्ति = न प्रद्वेषं गच्छन्ति, अत एव सुशिष्याः प्रोच्यन्ते // 54 // - - - - - - - - - 1. 'दुट्टाए' D-E-F-G-H-प्रतपाठः, अत्र A-B-C-प्रतपाठः /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy