SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 116 for श्रीगच्छाचारप्रकीर्णकम् // पज्जलंति जत्थ धगधगस्स गुरुणा वि चोइए सीसा | रागदोसेण वि अणुसएण, तं गोयम ! न गच्छं // 50|| प्रज्वलन्ति यत्र धगधगायमानं गुरुणाऽपि नोदिते शिष्याः / रागद्वेषेणापि अनुशयेन स गौतम ! न गच्छः // 50 // (प्र.अ.) - ‘पज्ज०' इत्यादि, प्रज्वलन्ति यत्र गच्छे चोदनाप्रतिचोदनादिभिः गुरुणा शिष्या धगधगायमानम् अनुशयेन = पश्चात्तापेन = 'कथमस्माभिः प्रव्रज्या गृहीता ? कथमस्य पार्श्वे वयं समाजग्मुः ?' इति पश्चात्तापेन प्रज्वलन्ति स हे गौतम ! न गच्छः // 50 // (द्वि.अ.) - ‘पज्ज०' इत्यादि, यत्र = गच्छे चोदनाप्रतिचोदनादिभिर्नोदिता गुरुणापि शिष्या रागद्वेषैः अनुशयेन पश्चात्तापेन वा, धगधगस्सेत्यनुकरणशब्दोऽयम्, एवं धगधगायमानाः प्रज्वलन्ति हे गौतम ! स गच्छो न भवति // 50 // गच्छो महाणुभावो, तत्थ वसंताण निज्जरा विउला | सारण-वारण-चोअण-माईहिं न दोसपडिवत्ती ||51|| गच्छो महानुभावस्तत्र वसतां निर्जरा विपुला / स्मारणावारणाचोदनादिभिर्न दोषप्रतिपत्तिः // 51 // (प्र.अ.) - 'गच्छो०' इत्यादि, गच्छः = सुविहितसाधुसमुदायरूपः, स गच्छो महानुभावो वर्त्तते / तत्र वसतां मुनीनां सारणावारणाचोदनादिभिश्च विपुला निर्जरा भवति, दोषप्रतिपत्तिर्न भवति // 51 // (द्वि.अ.) - 'गच्छो०' इत्यादि, गच्छो महानुभावो वर्त्तते, तत्र वसतां सारणावारणा-नोदनादिभिर्विपुला निर्जरा भवति, दोषप्रतिपत्तिर्न भवति // 51 // गुरुणो छंदणुवत्ती, सुविणीए जिअपरीसहे धीरे | न वि थद्धे न वि लुद्धे, न वि गारविए, विगहसीले ||52 / / 1. 'धगधगधगस्स' H-प्रते / 2. 'सीसे' C-D-E-F-G-H, अत्र A-B-आदिप्रतपाठः / 3. 'धगमगायमानम्' इति B-C-प्रते / 4. 'छंदणक्ते' C-प्रते, 'छंदणवित्ती' A-B-D-E-आदि /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy