Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ 09 open पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् // कर्माणि शोधयति सुलभबोधिश्च भवति // 34|| सम्मग्गमग्गसंपट्टिआण, साहूण कुणइ वच्छल्लं / ओसहभेसज्जेहि य, सयमन्नेणं तु कारेई ||35|| सन्मार्गमार्गसंप्रस्थितानां, साधूनां करोति वात्सल्यम् / औषधभैषज्यैश्च स्वयं अन्येन तु कारयति // 35 // (प्र.अ.) - 'सम्मग्ग०' इत्यादि, सन्मार्गप्रस्थितानां साधूनां करोति वैयावृत्त्यम्, औषधं भेषजश्च स्वयं करोति अन्येन कारापयतीति गाथार्थः // 35 // (द्वि.अ.) - 'सम्म०' इत्यादि, सन्मार्गमार्गसंप्रस्थितानां साधनां वात्सल्यम औषधभेषजैश्च स्वयं करोति, अन्येन वा गृहस्थादिना कारयति स संविग्नपाक्षिकः साधुः आराधको भवति // 35 // भूए अत्थि भविस्संति, केइ तेलुक्क मिअकमज़ुअला | जेसिं परहिअकरणिकबद्धलक्खाण वोलिही कालो ||36 / / भूताः सन्ति भविष्यन्ति, केचित् त्रैलोक्यनतक्रमयुगलाः / येषां परहितकरणैकबद्धलक्षाणां गमिष्यति कालः // 36 // (प्र.अ.) - 'भूए०' इत्यादि, इत्थं त्रैलोक्याः = स्वर्गमर्त्यपातालरूपास्तेषां प्रणयनशीलाः क्रमयुगाश्चरणारविंदाः, अत एव सर्वत्र पूज्याः, एवंविधाः विशिष्टाचाराः अनुष्ठानवन्तः केचित् सत्पुरुषाः सुगुरवो अतीतकाले भविष्यन्ति, येषां सत्पुरुषाणां = परहितकरणैकनिबद्धलक्षाणां कालः = बोधिलाभो गमिष्यति, एभिर्लक्षणैः संविग्नपाक्षिका ज्ञायन्ते इति गाथार्थः // 36 // (द्वि.अ.) - 'भूए०' इत्यादि, त्रैलोक्यनतक्रमयुगलाः = त्रिलोकीजनप्रणतपादद्वयाः पूज्या इति यावत्, एवंविधाः केचित् = सत्पुरुषाः भूतास्सन्ति भविष्यन्तीति, येषां परहितकरणैकबद्धलक्षानां कालः सर्वोऽपि 'वोलही ति अतिक्रमिष्यति स संविग्नपाक्षिक: - - - - - - - - - - - - - - - - 1. 'कारेई' H-प्रते / 2. 'तेलोक्क०' H-प्रते / 3. 'नमंसणीय०' D-E-F-G-H | 4. 'जुयले' H-आदिषु / 5. '०करणेक्क०' H-आदिषु /

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182