Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ 110 gaon श्रीगच्छाचारप्रकीर्णकम् // पूज्यो भवतीति // 36 // विपर्यासेनाऽऽह - तीआणागयकाले, केई होहिंति गोयमा ! सूरी। जेसिं नामग्गहणेऽवि, होई नियमेण पच्छित्तं // 37|| अतीतानागतकाले, केचिद्भविष्यन्ति गौतम ! सूरयः / येषां नामग्रहणेऽपि, भवति नियमेन प्रायश्चित्तम् // 37 / / (प्र.अ.) - 'तीआणा०' इत्यादि, अतीतानागतकाले केचित् सूरयोऽतीवदुष्टाः, अशीलाः, अनुष्ठानादिवन्तो, महारम्भिणः, सपरिग्रहाः, विषययुक्ताः, अब्रह्मचारिणो, लिङ्गमात्रजीविनः एवंविधा अगुणोपेता भूता भविष्यन्ति सन्ति च, येषामभिधानग्रहणेन नियमेन = निश्चयेन प्रायश्चित्तं = महत्तपोरूपं भवतीति गाथार्थः // 37|| (द्वि.अ.) - 'तीया०' इत्यादि, अतीतेऽनागते च काले केचिन्निर्गुणाः सूरयः भूता भविष्यन्ति च, येषां नामग्रहणेऽपि = अभिधानस्मृतावपि नियमेन प्रायश्चित्तमापद्यते, सदोषदुष्टत्वात् // 37 // यतः प्रोक्तमस्ति - संयरीभवंति अणविक्खयाइ, जह भिच्चवाहणा लोए | पडिपुच्छाहिं चोयण, तम्हा उ गुरू सया भयइ ||38|| स्वेच्छाचारीणि भवन्ति, अनपेक्षया यथा भृत्यवाहनानि लोके / प्रतिपृच्छाभिश्चोदनाभिः, तस्मात्तु गुरुः सदा भजते // 38 // (प्र.अ.) - 'सय०' इत्यादि, यथा अनपेक्षया = शिक्षारहितत्वेन लोके भृत्यवाहनादयः सयरीभवन्तीति = स्वेच्छाचारिणो भवन्ति, तस्माद् कारणादेवं ज्ञात्वा प्रतिपृच्छादिभिः सारणा-वारणा-चोदना-प्रतिचोदनाभिश्च सुशिष्यस्य सत्यापयतीति गाथार्थः // 38 // - - - - - - - - - - - - - - - - - - - - - 1. '०हणेण हो०' E-F-G | 2. 'होज्ज' H-प्रते, 'हुज्ज' - A-प्रते / 3. 'सइरी०' H-प्रते / 4. 'पडिपुच्छ सोहि चोयण' A-H-आदिषु / 5. 'भयई' H-प्रते /

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182