Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ per पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् // 111 ___ (द्वि.अ.) - 'जउति यतो भणितम् - 'सई०' इत्यादि, यथा अनपेक्षया = शिक्षाविहीनत्वेन लोके भृत्यवाहनादयः स्वेच्छाचारिणो भवन्ति चोदनप्रतिचोदनादिभिस्तस्माद् गुरुः स्वशिष्यान् सत्यापयन्ति // 38 // जो ऊ पमायदोसेणं, आलस्सेणं तहेव य / सीसवग्गं न चोएइ, तेण आणा विराहिया ||39|| यस्तु प्रमाददोषेणालस्येन तथैव च / शिष्यवर्गं न प्रेरयति तेनाज्ञा विराधिता // 39 / / (प्र.अ.) - 'जो उ प०' इत्यादि, यः आचार्यपदवीमासाद्य आलस्यादिप्रमाददोषवशतोऽन्वहं स्वशिष्यवर्ग न चोदयति = चोदनादि न कुर्यात्, तेन निश्चितमाचार्येण श्रीमज्जिनाज्ञा विरोधितेति गाथार्थः // 39 // (द्वि.अ.) - 'जो उ०' इत्यादि, यस्तु आचार्यः प्रमाददोषेण शिथिलताशंकातिरेकादिदोषैः स्वशिष्यवर्गम् = स्वपरिवारम् आलस्यादिदोषेण च न चोदयति = न प्रेरयति संयमाध्वनि, तेनाचार्येण जिनाज्ञा विराधिता // 39 // संखेवेणं मए सोम्म !, वन्नियं गुरुलक्खणं / गच्छस्स लक्खणं धीर !, संखेवेणं निसामय ||40|| संक्षेपेण मया सौम्य ! वर्णितं गुरुलक्षणम् / गच्छस्य लक्षणं धीर ! संक्षेपेन निशामय // 40 // (प्र.अ.) - 'संखेवे' इत्यादि, हे सौम्यदर्शन ! हे शिष्य ! समासेन = संक्षेपेण वर्णितम् = उपदर्शितं गुरुलक्षणम् = आचार्यस्वरूपम्, अथ हे धीर ! हे पण्डित ! संक्षेपेण गच्छस्य लक्षणम् = स्वरूपं त्वं सावधानमनाः शृणु, अहं ब्रवीमीति गुरुवाक्यं शिष्यस्य सावधानकरणार्थम् // 40 // (द्वि.अ.) - “संखे०' इत्यादि, हे सौम्यशिष्य ! मया संक्षेपेण गुरुलक्षणं वर्णितम्, अथ हे धीरपण्डित ! संक्षेपेण गच्छलक्षणं शृणु // 40 // 2. 'सोम' :-प्रते। - - - - - - - - - - - - - - -

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182