Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 129
________________ 104 for श्रीगच्छाचारप्रकीर्णकम् ng (द्वि.अ.) - 'सीआ०' इत्यादि, विहारे शीतलोऽलसो भवति सुखशीलगुणैर्योऽज्ञानो = ज्ञानरहितः स केवलं लिंगधारी = यतिवेषवान् संयमसारेण निःसारः कथ्यते // 23 // कुल-गाम-नगर-रज्जं, पयहिय जो तेसु कुणइ हु ममत्तं / सो नवरि लिंगधारी, संजमजोएण 'निस्सारो ||24|| कुलग्रामनगरराज्यं प्रहाय यस्तेषु करोति हु ममत्वम् / स नवरि लिङ्गधारी, संयमयोगेन निस्सारः // 24 // (प्र.अ.) - 'कुल०' इत्यादि, कुलराज्यं ग्रामराज्यं नगरराज्यं 'पयहिअत्ति त्यक्त्वा पुनस्तेषु हि निश्चितं ममत्वं करोति स = गुरुर्नवरं = लिंगधारी, संयमयोगेन निस्सारो ज्ञातव्यः // 24 // (द्वि.अ.) - 'कुल०' इत्यादि, यः कुलराज्यं ग्रामराज्यं नगरराज्यं त्यक्त्वा पुनस्तेषु हि निश्चितं ममत्वं करोति स केवलं लिंगधारी, संयमसारेण निःसारः कथ्यते // 24 // विहिणा जो उ चोएइ, सुत्तं अत्थं च गाहई / सो धण्णो, सो अ पुण्णो अ, स बंधू मुक्खदायगो ||25|| विधिना यस्तु चोदयति, सूत्रमर्थं च ग्राहयति / स धन्यः स च पुण्य एव, स बन्धुर्मोक्षदायकः // 25 // (प्र.अ.) - 'विहिणा०' इत्यादि, यो गणिविधिना प्रेरयति शिष्याणां चोदनादिकं च ददाति, सूत्रार्थं च ग्राहयति स धन्यः कृतपुण्यः स एव बंधुः स मोक्षदायक इति // 25 // (द्वि.अ.) - "विहि०' इत्यादि, यो विधिना प्रेरयति = चोदनादिकं प्रयच्छति, सूत्रार्थं च ग्राहयति स धन्यः कृतपुण्यः स बंधुः स मोक्षदायकः // 25 // स एव भव्वसत्ताणं, चक्खूभूए विआहिए / दंसेइ जो जिणुद्दिटुं, अणुट्ठाणं जहट्ठिअं ||26|| 1. 'अ' D-प्रते / 2. 'संजमसारेण नि०' G-प्रते / 3. 'नीसारो' F-प्रते / --

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182