SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 104 for श्रीगच्छाचारप्रकीर्णकम् ng (द्वि.अ.) - 'सीआ०' इत्यादि, विहारे शीतलोऽलसो भवति सुखशीलगुणैर्योऽज्ञानो = ज्ञानरहितः स केवलं लिंगधारी = यतिवेषवान् संयमसारेण निःसारः कथ्यते // 23 // कुल-गाम-नगर-रज्जं, पयहिय जो तेसु कुणइ हु ममत्तं / सो नवरि लिंगधारी, संजमजोएण 'निस्सारो ||24|| कुलग्रामनगरराज्यं प्रहाय यस्तेषु करोति हु ममत्वम् / स नवरि लिङ्गधारी, संयमयोगेन निस्सारः // 24 // (प्र.अ.) - 'कुल०' इत्यादि, कुलराज्यं ग्रामराज्यं नगरराज्यं 'पयहिअत्ति त्यक्त्वा पुनस्तेषु हि निश्चितं ममत्वं करोति स = गुरुर्नवरं = लिंगधारी, संयमयोगेन निस्सारो ज्ञातव्यः // 24 // (द्वि.अ.) - 'कुल०' इत्यादि, यः कुलराज्यं ग्रामराज्यं नगरराज्यं त्यक्त्वा पुनस्तेषु हि निश्चितं ममत्वं करोति स केवलं लिंगधारी, संयमसारेण निःसारः कथ्यते // 24 // विहिणा जो उ चोएइ, सुत्तं अत्थं च गाहई / सो धण्णो, सो अ पुण्णो अ, स बंधू मुक्खदायगो ||25|| विधिना यस्तु चोदयति, सूत्रमर्थं च ग्राहयति / स धन्यः स च पुण्य एव, स बन्धुर्मोक्षदायकः // 25 // (प्र.अ.) - 'विहिणा०' इत्यादि, यो गणिविधिना प्रेरयति शिष्याणां चोदनादिकं च ददाति, सूत्रार्थं च ग्राहयति स धन्यः कृतपुण्यः स एव बंधुः स मोक्षदायक इति // 25 // (द्वि.अ.) - "विहि०' इत्यादि, यो विधिना प्रेरयति = चोदनादिकं प्रयच्छति, सूत्रार्थं च ग्राहयति स धन्यः कृतपुण्यः स बंधुः स मोक्षदायकः // 25 // स एव भव्वसत्ताणं, चक्खूभूए विआहिए / दंसेइ जो जिणुद्दिटुं, अणुट्ठाणं जहट्ठिअं ||26|| 1. 'अ' D-प्रते / 2. 'संजमसारेण नि०' G-प्रते / 3. 'नीसारो' F-प्रते / --
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy