Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ 97 open पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् np रज्ज्वादिः, स्तम्भो दृष्टिर्यानं सूत्तममिति प्रतीतम्, एतच्च सर्वत्र योज्यम्, एवंविधः सूरिर्गच्छस्य भवति, तस्मात् तम् = आचार्यं परीक्षयेत् = परीक्षां कुर्यादिति गाथार्थः // 8 // भयवं ! केहि लिंगेहि, सूरिं उम्मग्गपट्ठियं / वियाणिज्जा छउमत्थे, मुणी ! तं मे निसामय ||9|| भगवन् ! कैलिङ्गः, सूरिमुन्मार्गप्रस्थितम् / विजानीयात् छद्मस्थः, मुने ! तन्मे निशामय // 9 // (प्र.अ.) - 'भयवं०' इत्यादि, शिष्यः पृच्छति-हे भगवन् ! कैः कैः लिङ्गै = चिह्नः उन्मार्गप्रस्थितं सूरिं सन्मार्गप्रस्थितं च छद्मस्थो मुनिः कथं जानीयादित्युक्ते गुरुराह - हे मुने ! तत् = चिह्नं मम = कथयतस्त्वं शृणु निर्गमवाक्यम् // 9 // (द्वि.अ.) - 'भयवं०' इत्यादि, हे भगवन् ! कैलिङ्गैः = कैश्चिद्वैरुन्मार्गप्रतिष्ठितं सन्मार्गप्रस्थितं च छद्मस्थः कथं जानीयात् ? तच्चिह्नानि मम कथयतः शृणु // 9 // सच्छंदयारिं दुस्सीलं, आरंभेसु पवत्तयं / पीढयाइपडिबद्धं, आउकायविहिंसगं ||10|| स्वच्छन्दचारिणं दुःशीलमारम्भेषु प्रवर्तकम् / - पीठकादिप्रतिबद्धं, अप्कायविहिंसकम् // 10 // (प्र.अ.) - 'सच्छंद०' इत्यादि, स्वच्छन्दचारिणम्, दुःशीलम् = दुराचारं दुष्टाचारम्, षड्विधजीवारम्भेषु प्रवर्तकम्, पीठफलकादिप्रतिबद्धम्, आदिशब्दात् शय्यासनवस्त्रपात्रपरिग्रहः, तेषु प्रतिबद्ध इति कोऽर्थः ? वर्षाकालं विनापि उपभुङ्क्ते, तम्, अप्कायं सचित्तं विराधयतीति अप्कायविराधकः स्वार्थे कप्रत्यय एवंविधम् // 10 // ___ (द्वि.अ.) - 'सच्छं०' इत्यादि, स्वच्छंदश्चारिणम्, दुःशीलम् = दुराचारम्, आरम्भेषु प्रवर्तकम्, पीठफलकादिप्रतिबद्धम् ऋतुबद्धेष्वपि, सचित्ताप्कायविहिंसकम् // 10 // - - - - - - - - - - - - - - 1. 'कथय / यतस्त्वं०' इति A-प्रते /

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182