Book Title: Gacchachar Prakirnakam
Author(s): Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________ 66 01 श्रीगच्छाचारप्रकीर्णकम् // 'उट्ठिहिति' उत्पद्यन्ते प्रकटीभवन्ति 'कषायाः' क्रोधादयः 'उदएवि'त्ति उत्पद्यमाना अपि यत्र 'रुंभेहिति' रुध्यन्ते क्षाम्यन्ते च यत्र स गच्छः // 19 // सील-तव-दाण-भावण-चउविहधम्मंतरायभयभीए | जत्थ बहू गीयत्थे, गोयम ! गच्छं तयं भणिअं ||100|| शीलतपोदानभावनाचतुर्विधधर्मान्तरायभयभीताः / यत्र बहवो गीतार्था गौतम ! गच्छः स भणितः // 100 // व्याख्या - दीयत इति दानं=सुपात्रानुकम्पादिकं 1, शीलम् अष्टादशधाऽब्रह्मवर्जनं 2, तप्यतेऽष्टप्रकारं कर्मानेनेति तपः रत्नावलीकनकावल्येकावलीमुक्तावलीश्रेणिवर्गधनप्रमुखषष्ट्यधिकशतत्रय-३६०भेदभिन्नं, उक्तञ्च श्रीगणिविद्याप्रकीर्णके "महा 1 भरणि 2 पुव्वाणि, तिण्णि उग्गा वियाहिया / . एएसु तवं कुज्जा, सब्भितरबाहिरं // 1 // तिण्णि सयाणि सट्ठाणि, तवोकम्माणि आहिया / उग्गनक्खत्तजोएसु, तेसुमन्नतरं करे // 2 // " [गणि० श्लो० 35-36] इति, भाव्यते संसारस्वरूपमनित्यत्वेन चिन्त्यतेऽनयेति भावना, इत्येवंरूपस्य चतुर्विधधर्मस्यान्तरायभयभीताः, सूत्रे तु बन्धानुलोम्यात् ‘सीलतवदाणभावण'त्ति, यत्रोक्तलक्षणा बहवो गीतार्थाः सूत्रार्थज्ञातारो भवन्ति हे गौतम ! स गच्छो भणितः / अत्रानुकम्पादाने जयराजोदाहरणं, सुपात्रदाने सुबाहुकुमारोदाहरणं, शीलेऽनङ्गलेखोदाहरणं, तपसि स्कन्धककालीदेव्याद्युदाहरणं, भावनायां भरतोदाहरणं वाच्यमिति // 100 // उक्तमुत्तमगणस्वरूपम्, अथाधमाधमगणस्वरूपमाह - जत्थ य गोयम ! पंचण्ह, कहवि सूणाण इक्कमवि हुज्जा | तं गच्छं तिविहेणं, वोसिरिअ वइज्ज अन्नत्थ ||101 / /

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182