________________
२४०
श्रीधर्मविधिप्रकरणम् इतः क्रमसमुद्दिष्ट-गृहधर्मस्य साम्प्रतम् ।
विधिप्रकाशिनीमेनां, गाथामित्याह सूत्रकृत् ॥१॥ जइ कह वि हु असमत्थो, विसयपिवासाइ सयणनेहेण । भीरुत्तेण परीसह-भग्गो गिहिधम्ममवि कुज्जा ॥४५॥
व्याख्या-यदि-चेत् कथमपि असमर्थो-यतिधर्मकरणाक्षमः, कया ? इत्याह-विषयपिपासया-भोगतृष्णया तथा स्वजनस्नेहेन-पुत्रकलत्रादिमोहेन तथा भीरुकत्वेन-कातरत्वेन च कातरस्योभयत्र लुप्तनिर्दिष्टत्वात् परीषहभग्नः परीषहा द्वाविंशतिस्ते चामी
"खुहा १ पिवासा २ सी ३ उण्हं ४, दंसा ५ चेला ६ रइ ७ थिओ ८ । 10 चरिया ९ निसीहिया १० सिज्जा ११,अक्कोस १२ वह १३ जायणा १४॥१॥[न.त./गा.२७]
अलाभ १५ रोग १६ तणफासा १७, मलसक्कार १८ परीसहा १९ । पन्ना २० अन्नाण २१ सम्मत्तं २२, इय बावीस परीसहा" ॥२॥ [ न.त./गा.२८ ] एभिः परीषहैर्भग्नो गृहिधर्ममपि कुर्यात्-आचरेदिति गाथार्थः ॥४५॥
इदानीं तद्भेदान् गाथाद्वयेनाहसो बारसहा नेओ, थूलगपाणिवहअलियदिन्नाणं । विरइ परजुवईणं, विवज्जणं इच्छपरिमाणं ॥४६॥ दिसिमाणं भोगवयं, अणत्थदंडस्स विरइ सामइयं । देसावगासियवयं, पोसहमतिहीण य विभागो ॥४७॥
व्याख्या-सः-गृहिधर्मो द्वादशधा-द्वादशभिर्भेदै यः, कथम् ? इत्याह20 स्थूलकप्राणिवधालीकादत्तानां विरतिः, स्थूलविरतिशब्दौ त्रिष्वपि व्रतेषु योज्यौ, तत्र प्राणा दशविधास्ते चामी,
पंचिंदिय ५ तिविहबलं ८, ऊसासनीसा ९ आउयं चेव १० ।
दस पाणा पन्नत्ता, जियाण बेइं( एगें )दियाईणं ॥१॥ [ द.प्र./गा.२१५] [ते] प्राणा विद्यन्ते येषां ते प्राणिनो-द्वीन्द्रियादयः स्थूलास्तेषां वधो-विख्यातस्तस्य 25 विरति:-निषेधः, सूक्ष्माणां च पृथिव्यादीनां षण्णामपि सावद्ययोगाविरतस्य गृहिणोऽरक्षा
निवृत्तेरभावात् १, तथा स्थूलालीकं-कन्यालीकादि पञ्चधा २, स्थूलादत्तं
15
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org