Book Title: Dharmvidhiprakaranam
Author(s): Shreeprabhsuri
Publisher: Bhadrankar Prakashan
View full book text
________________
३४७
5
10
अष्टमं सद्धर्मफलद्वारम्
तुज्झ य समाणवयसो, सव्वे जीवंति निययकम्मेण । रविसंडु(दु) व्व भमंतो, तं निक्कम्मो न लज्जेसि ॥११८५॥ मह दारिदेण इमं, नियउयरं भरसि निब्भय तुमं पि । तह पुट्टम्मि य भरिए, भरियं मन्नेसि भंडारं ॥११८६॥ पभणइ पुत्तो अंबे ! न भविस्से हं निरग्गलो इत्तो । अत्थोवज्जणकम्म, तुह भणियं पि हु करिस्सामि ॥११८७॥ अत्थोवज्जणहेडं, रवसायं जं पि तं पि पारद्धं । जणउ व्व अनिविण्णो, अहं च इस्सामि नो कह वि ॥११८८।। अह तस्स अन्नदियहे, सुयं निसिण्णस्स गामपरिसाए । दामणबंध तोडिय, एगो भामहरवरो नट्ठो ॥११८९।। तं गाढमुल्ललंतं, रासहमणुभामहो पहावेइ । अह धारिउमसमत्थो, इय जंपइ उद्धवाहू सो ॥११९०।। भो भो गामसभाए , आसीणा गामदारगा सव्वे । जो को वि तुम्ह मज्झे, बलिओ सो मह खरं धरउ ॥११९१॥ तो गामकूडपुत्तो, तत्तो चिंतित्तु किं पि धणलाभं । धारित्तु खरं पुच्छे, तं बिंटे फलमिव धरेइ ॥११९२॥ वारिज्जंतो वि बहं , जणेण तं जाव न मुयइ खरं सो । ता तच्चरणप्पहार-प्पभग्गदंतो गओ भूमि ॥११९३॥ ता नाह ! नियग्गा(गे)हं, वारिज्जंतो वि न मुयसि तुमं पि । जाणामो न वि अम्हे, आसाइस्ससि फलं किं पि" ॥११९४॥ "जंपइ जंबूसामी, किं ते नियकज्जसिद्धिवामूढो । सोलगपुरिसु व्व अहं, अविवेओ नेव चिट्ठामि ॥११९५॥ एगम्मि सन्निवेसे, पुव्वं एगस्स भुत्तिवालस्स । पत्ति व्व पोसणिज्जा, सलक्खणा घोडिया आसि ॥११९६।। तं सो परिपालावइ, चारघयतिल्लअसणपभिईहिं । सोलगनामं पुरिसं, आसहरत्ते समाइसिउं ।।११९७||
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426