Book Title: Dharmvidhiprakaranam
Author(s): Shreeprabhsuri
Publisher: Bhadrankar Prakashan
View full book text
________________
[२]
द्वितीयं परिशिष्टम् श्रीधर्मविधिप्रकरणवृत्तौ उद्धरणानामकाराद्यनुक्रमः ॥ उद्धरणांशः
द्वारम्/गा.-श्लोक अणभिग्गहियकुदिट्ठी,
[उत्त.२८/गा.२६]
७/४२ अलाभ१५रोग१६तणफासा१७,
[न.त./गा.२८]
७/४५ असिवे ऊणोयरिए,
७/३५ आहाकम्मुश्देसिय २,
[पञ्चा.१३/गा.५]
७/३५ उवसम१ संवेगो वि य,
[द.प्र./गा.२५३]
३/१७-९६ उसग्गेण निसिद्धाणि,
[ द.प्र./गा.२१३]
७/३५ एए चेव उ भावे,
[उत्त.२८/गा.१९]
७/४२ एक एव हि भूतात्मा,
[ ]
७/४१ एगपएणणेगाई,
[उत्त.२८/गा.२२]
७/४२ कुसुमक्खयरधूवेहि,
[द.प्र./गा.२४]
२/१४-१४३ कोहे घेवरखवगो,
[पि.वि./गा.७०]
७/३५ खुहाएपिवासारसी३उण्हं४,
[न.त./गा.२७]
७/४५ चउव्विहा खलु तवसमाही हवइ, [ दश.अ.९ उ.४/४] ७/३५ चत्तारि पंच जोयण,
[बृ.सं./गा.१९४]
५/६-१२० जं अज्जियं चरित्तं
[सं.सि./गा.६८]
७/३८ जन्न तयट्ठा कीयं,
[ ]
७/३५ जस्स कुलं आयत्तं,
[ ]
५/३०-२१९ जावंतियमुद्देसं,
[पिं.वि./गा.३०]
७/३५ जीवाजीवौ तथा पुण्य
[ ]
७/४१ जो अत्थिकायधम्म,
[उत्त.२८/गा.२७] ७/४२ जो जिणदिद्वे भावे,
[उत्त. २८/गा.१८] ७/४२
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426