Book Title: Dharmvidhiprakaranam
Author(s): Shreeprabhsuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 406
________________ [२] द्वितीयं परिशिष्टम् श्रीधर्मविधिप्रकरणवृत्तौ उद्धरणानामकाराद्यनुक्रमः ॥ उद्धरणांशः द्वारम्/गा.-श्लोक अणभिग्गहियकुदिट्ठी, [उत्त.२८/गा.२६] ७/४२ अलाभ१५रोग१६तणफासा१७, [न.त./गा.२८] ७/४५ असिवे ऊणोयरिए, ७/३५ आहाकम्मुश्देसिय २, [पञ्चा.१३/गा.५] ७/३५ उवसम१ संवेगो वि य, [द.प्र./गा.२५३] ३/१७-९६ उसग्गेण निसिद्धाणि, [ द.प्र./गा.२१३] ७/३५ एए चेव उ भावे, [उत्त.२८/गा.१९] ७/४२ एक एव हि भूतात्मा, [ ] ७/४१ एगपएणणेगाई, [उत्त.२८/गा.२२] ७/४२ कुसुमक्खयरधूवेहि, [द.प्र./गा.२४] २/१४-१४३ कोहे घेवरखवगो, [पि.वि./गा.७०] ७/३५ खुहाएपिवासारसी३उण्हं४, [न.त./गा.२७] ७/४५ चउव्विहा खलु तवसमाही हवइ, [ दश.अ.९ उ.४/४] ७/३५ चत्तारि पंच जोयण, [बृ.सं./गा.१९४] ५/६-१२० जं अज्जियं चरित्तं [सं.सि./गा.६८] ७/३८ जन्न तयट्ठा कीयं, [ ] ७/३५ जस्स कुलं आयत्तं, [ ] ५/३०-२१९ जावंतियमुद्देसं, [पिं.वि./गा.३०] ७/३५ जीवाजीवौ तथा पुण्य [ ] ७/४१ जो अत्थिकायधम्म, [उत्त.२८/गा.२७] ७/४२ जो जिणदिद्वे भावे, [उत्त. २८/गा.१८] ७/४२ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426