Book Title: Dharmvidhiprakaranam
Author(s): Shreeprabhsuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 412
________________ [३] तृतीयं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ तात्त्विकपद्यानामकाराद्यनुक्रमः ॥ ३७७ मंसद्धिरुहिरमज्जा- ५१-३१५ / सहसा अब्भक्खाणं १, ४८-५३ मा साहसं ति जंपसि, ५१-१२१९ / संखं धमिज्ज नवरं, ५१-१०५५ माणिक्ककणयमुत्ता३३-९८ | संजोगमूला जीवेण, ३०-२८२ माणुस्स अज्जखित्ताइएसु, ३५-१४ संतासंतविसेसो, ३३-१०० मासं च वज्जमज्झो, ३५-१८ संथारे १ उच्चारे २, ४८-८९ रज्जसुहदहनिमग्गो, ५१-१०१ संसाररुक्खमूलं, ४८-६२ रज्जुग्गहणे विसभक्खणे य, १४-७६ सामाइयप्पमाणं, १७-८० रायगणरदेव३बल ४गुरु५- १७-८२ सामाइयवयजुत्तो, ४८-८२ रिसहस्स छ उववासा, ३५-१५ सावज्जजोगविरहूं, ४८-८७ रुहिरं व जलूगाओ, ४४-७४ सावज्जारंभोयहि-मग्गा ४८-४१ रुहिरट्ठिमंसमज्जा३५-८ सासयसिवसुहजणगं, ३५-१२ रे जिय ! कसायविसय३५-९ सिरिअरिहंताण नमो, ३०-२८८ रे जीव ! सहसु संपइ, १७-१३२ सिरिखंडेरंडाणं, ३६-३८ लद्धत्थो सवणाओ, १७-८७ सीयंतपरियणब्भ-त्थियाण ३३-२३६ लोगसरूवं दुलहा३५-२ सुक्खं सरसवमित्तं, ५१-६८४ वादं च प्रतिवादं च, ३८-३९ सुमइस्स एगभत्तं, ३५-१३ विणए सीसपरिक्खा, ३०-२४० सुमरणअंतद्दाणं १, ४८-६८ विसयाण सयासउं, १४-६८ सुमरणअणवट्ठाणं १, ४८-८३ विहडेइ सुघडियं पि हु, ३०-१५९ सुरसुक्खेहि न तित्तो, ५१-७९८ विहियसिरतुंडमुंडण३०-२९८ सुहकम्मेणं धम्मो, ६-३० वीणावेणुरवढं, ३०-२९६ सुहकारणाइभोयण ४४-७१ सकृज्जल्पन्ति राजानः ५१-४९४ सेणावइ १ गाहावइ २- ३८-१७४ सग्गो अहवा मुक्खो, ५१-२१ सो चेयणपुव्वगई, ६-११५ सच्चिते निक्खेवं १, ४८-९२ सो चेव परममित्तं, ६-३६ सच्चित्तं १ तह तप्पडि-बद्धं २ ४८-७३ | सो पुण मोक्खस्स पहो, ४४-७७ सच्चित्तदव्वविगई१७-७६ सोहम्मग्गकप्परुक्खो, ३५-११ सज्झायपडिक्कमणे ४४-२२४ हत्थि व्व अंकुसेणं, ३८-५४ सट्ठाणाउचउद्दिसि, १७-७३ हवइ अणिच्चमसरणं, ३५-१ सयलजणपूयणिज्जा, ४८-६० हा मंदबुद्धिणो मह, ३३-२४८ सवियारकामिणीहिं, ४४-१३२ हिंसालियचोरिक्के, ३०-२८३ सव्वंगसुंदरतवे, ३५-९ हुंति तवा इंदियजय १, ३५-१ सहयारभरियदेसे, ३६-१०८ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426