Book Title: Dharmvidhiprakaranam
Author(s): Shreeprabhsuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 399
________________ 5 10 15 ३६४ 20 इत्युक्तं द्वाराष्टक - मेतत्पूर्वोदितं समासेन । अधुनातत्कथितार्थ-स्थानकमुपदर्शयन्नाह ॥१॥ इय अट्ठ (हि) दुवारेहिं, समयसमुद्दाउ अमयकलसु व्व । भवदुहसंतावहरो, उद्धरिओ एस धम्मविही ॥५२॥ व्याख्या - इति- अमुना प्रकारेण, अष्टभिः )द्वारैरुक्तस्वरूपैः, समयसमुद्रात्सिद्धान्तोदधेः, अमृतकलश इव-सुधाकुम्भवत्, भवदुःखसंतापहरः-संसारासुखोपतापनिवारी । एष धर्म्मविधिरुद्धृत- आकृष्टः । अमृतकलशोऽपि संतापहारी भवति, 25 लोकोक्त्या च समुद्रादुद्धृत इति गाथार्थः ॥५२॥ ननु किमर्थमयमुद्धृत इत्याह मज्झत्थाणं आगम-रुईण संवेगभावियमईण । उवयारकए एसो, न उणो सकसायचित्ताणं ॥५३॥ Jain Education International 2010_02 श्रीधर्मविधिप्रकरणम् पणमासपणदिणाई, सव्वाउं तह असीइ वरिसाई । पालिय अंते पभवं, नियठाणे ठवइ गुणपभवं ॥१४०६ ॥ तत्तो सयमारुहिउं, वेभारनगम्मि अणसणं विहिउं । मासियसंलेहणयं, काउं च गओ स परमपयं ॥१४०७॥ ओसप्पिणीइ अवहो, इमाइ जाओ तओ य सिद्धि हो । वुच्छिन्ना नीसेसा, भरहे एए चिय विसेसा || १४०८ || मणपरमोहिपुलाए, आहारगखवगउवसमे कप्पे । संजमतियकेवलिसि - ज्झणया जंबूम्मि वुच्छिन्ना ॥ १४०९ ॥ भवो विदिय इव, देसणकिरणेहि पयडए भुवणं । जिणधम्मसेलसिहरे, पावंतो अणुदिणं उदयं ॥ १४१० ॥ ये सङ्कल्पितवस्तुसिद्धिजनकं स्वर्वासिसंसेवितं, शश्वद्भूतभवातिभेदनपटुं श्रीधर्म्मकल्पद्रुमं । श्रीजम्बूप्रभुवत्तदेकहृदया भव्या भजन्ते भृशं, ते वाञ्छाविरहेऽप्यहो शिवफलं स्फीतं लभन्ते द्रुतम् ॥१४११॥ सत्सूत्रकृच्छ्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, द्वाअ (र)ष्टमं धर्म्मफलाभिधानम् ॥१४१२॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426