Book Title: Dharmvidhiprakaranam
Author(s): Shreeprabhsuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 369
________________ 5 10 15 20 25 ३३४ भत्तं अनन्नसरणं, पुत्तवइ गुव्विणि इमं गिहिणिं । कह परिचयामि बंधव !, तुमं व न हि वज्जघडिओ हं ॥१०१७|| श्रीधर्मविधिप्रकरणम् ता बंधव ! जासु तुमं, पुणो वि समयंतरे मह मिलिज्ज । इत्थेव समयमेयं, अहं गमिस्से न रुसियव्वं ॥ १०१८ ॥ तं बहुविहत्तीहिं, मेघरहो बोहिऊण निव्विण्णो । पुणरवि गओ सट्ठाणं, किं कुणइ हिओ अइजडस्स ॥१०१९॥ अह तत्थ विज्जुमाली, संजाए नंदणम्मि बीयम्मि । मन्नइ चंडालकुलं, सुरलोयाओ वि अब्भहियं ॥१०२०॥ भोयणवत्थाईणं, अणुदिणं दुत्थे वि न मुणइ दुहं सो । ते मच्छीकुच्छिभवे बाले लीलाइ पालंतो ||१०२१॥ वारं वारं तेहिं, उच्छंगत्थेहि परिवसंतेहिं । गंधोदयण्हाणसमं, सो मन्नइ पुत्तण्हाणं पि ॥ १०२२॥ नाडंती सोहग्गं, पए पए तं च तज्जए मिच्छी । सो तह वि तयासत्तो, जाओ चंडालकुलदासो ||१०२३॥ बंधवनेहाकिट्टो, आगंतूणं पुणो वि मेघहो । गग्गयगिराइ जंपइ, आलिंगइ विज्जुमालिं तं ॥ १०२४॥ बंधव ! चंडालकुलं, मुंचसु का तुज्झ कहसु इह आसा । हंसो माणसजाओ, किं खिल्लइ खाइयासलिले ? ॥ १०२५ ॥ जतुप्पन्नो सि तुमं तं विमलकुलं करेसु मा मलिणं । एएण कुकम्मेणं, दहणो धूमेण भवणं व ॥१०२६॥ इय बंधुबोहिओ वि हु, सो मूढो तं न सक्कए चइउं । नागच्छिस्सामि पुणो, इय भणिओ जाइ मेघरहो ||१०२७|| अह सो पिउणा दिन्नं, रज्जं परिपालिऊण चिरकालं । अप्पर सुयस्स समए, थवणीगहियं व सव्वं पि ॥ १०२८ ॥ तो सुत्थियमुणिपासे, पव्वज्जं गिण्हिऊण मेघरहो । तविऊण तवं उग्गं, सो सुरसिरिभायणं जाओ ||१०२९॥ " Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426