Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धारी सम्मं समणोवासगधम्ममणुपाले । कयाह दढव्वओत्ति पसंसिओ सकेण । तयणु असदहंतो एगो देवो गणियारुवं काऊण तणणीरुवेण य गंतूण भणिओ-भो कुमार ! उत्तमकुलसंभृओसि, धम्मिओसि, दयालुओसि, अब्भत्थियसारोसि, तं एसा वराई मम यातुहरूवालोयणसमुच्छलियमयणानलजालालिपलित्तगत्ता कालधम्ममुवगच्छइ । जीवइ य तुह ससिणेहदिट्ठिदाणेण । ता करेहि ती जीवावणेण महंतं पुनसंचयंति । कुमारेण वृत्तं - भद्दे ! न कयाइ विसं भुत्तं जीवावेइ । न सन्निवायस्स दुद्धं पच्छं । ता तीए धम्मोसहं देहि । नाहं वयभंग मंगीकरेमि । एयं चैव कारुण्णं जं परो पावे न पवत्तिजड़ । एमाइकोमलालावेहिं पडिसिद्धा कुट्टणी । ताहे निष्पकंपत्ति पसिओ भीमो देवेण । कमेण जाओ परलोगाराहगोत्ति । एरिसो कयन्नू मुत्तभणियगुणभायणं भवति ।। २६ ।
अथ विंशतितमगुणी परहितार्थकारी, तत्स्वरूपं नामत एवं सुगमम् । अतस्तस्य धर्मप्राप्तौ फलमाह
पर हियरिओ धन्नो सम्मं विन्नायधम्मसम्भावो । अन्नेवि ठवइ मग्गे निरीहचित्तो महासत्तो ॥ २७ ॥
यो हि प्रकृत्यैव परेषां हितकरणे निरन्तरं रतो भवति स 'धन्यो' धर्मधना ईत्वात् 'सम्यग् विज्ञातधर्मसद्भावः' यथावद्बुद्धधर्मतो गीतार्थीभूत इति यावत् । अनेनागीतार्थस्य परहितमपि चिकीर्षतस्तदसंभवमाह । तथा चागमः - " किं एत्तो कट्टयरं जं सम्ममा समयसभावो । अन्नं कुदेसणाए कट्टुतरागंमि पाडेइ ॥१॥" 'अन्यानपि ' मन्दमतीन् ' स्थापयति ' स्थिरीकरोति 'मार्गे ' शुद्धधर्मे किविशिष्टः सन् ? इत्याह- 'निरीहचितों' निःस्पृहमनाः सस्पृहः शुद्धमार्गोपदेष्टापि न प्रशस्यः । उक्तं च - " परं लोकाधिकं धाम तपः श्रुतमिति द्वयम् । तदेवार्थित्वनिर्लुससारं तृणलवायते ॥ १ ॥ " किमित्येवंविधः ? इत्याह- 'महासच्चः' इति कृत्वा, यतः सच्चवतामेवामी गुणाः संभवन्ति - " परोपकार कर तिर्निरीहता विनीतता सत्यमतुच्छ चित्तता । विद्याविनोदोऽनुदिनं न दीनता

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178