Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 115
________________ पत्तोवि । निजइ पडिप्पहेणं जीवो कुग्गाहमाहेहिं ॥१॥" गोष्ठामाहिलरोहगुप्तादिवदिति १४ ॥ ७३ ॥ तथाभावेतो अणवरयं खणभंगुरयं समस्थवत्थणं । संबद्धोवि धणाइसु वज्जइ पडिबंधसंबंध ॥ ७ ॥ | 'भावयन्' पर्यालोचयन् 'अनवरतं ' प्रतिक्षणं ' क्षणभङ्गरतां' सततविनश्वरता ' समस्तवस्तूनां ' सर्वभावानाम् । तद्यथा"इष्टजनसंप्रयोगर्द्धिविषयसुखसंपदस्तथाऽऽरोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ॥१॥ क्षणविपरिणामधर्मा मानामद्धिसमुदयाः स । सर्वे च शोकजनकाः संयोगा विप्रयोगान्ताः ॥२॥” इत्यादिरूपां 'संबद्धोऽपि ' बाह्यवृत्त्या रक्षणोपार्जनादिरूपया (युक्तोऽपि 'धनादिषु' धनस्वजनादिषु ) 'वर्जयति' न करोति प्रतिबन्धो मूर्छा, तद्रूपं संबन्धं संयोगं भावभावकः। भावयति च"चेचा दुपयं चउप्पयं च खेत्तं गिहं धणधनं च सव्वं । कम्मप्पबीओ अवसोपयाइ परं भवं सुंदरपावगंवा ॥१॥" इत्यादि.१५||७४॥ तथासंसारविरत्तमणो भोगुवभोगा न तित्तिहेउत्ति । नाउं पराणुरोहा पवत्तई कामभोगेसु ॥ ७५ ॥ संसारोऽनेकदुःखाश्रयोऽयम् । यतः-“दुःखं स्वीकृक्षिमध्ये प्रथममिह भवेद् गर्भवासे नराणां बालत्वे चापि दुःखं 'मललु| लिततनुस्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः संसारे रे मनुष्याः ! वदत यदि सुखं स्वल्प| मप्यस्ति किञ्चित् ॥१॥” इति । तस्माद्विरक्तमनाः । अमी भोगोपभोगाः-"सइ भुञ्जइत्ति भोगो सो पुण आहारपुष्फमा १"मलमलिनतनु" इत्यपि ।

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178