Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 121
________________ 'अन्यथा' प्रकारान्तरेण 'भणिसम्' उक्तमपि 'ते' पारगतागमे 'किञ्चिद वस्तु 'कालादिकारणापेक्षं' दुष्षमादिस्वरूपालोचनपूर्वकं 'आचीर्ण' व्यवहृतमन्यथैव, चियशब्दस्यावधारणार्थत्वात् । 'दृश्यते ' साक्षादुपलभ्यते 'संविग्नगीताथैः' उक्तस्वरूपैः । इति गाथार्थः॥ ८१॥ किं तद् ? इत्याहकप्पाणं पाउरणं अग्गोयरचाय झोलियाभिक्खा। ओवगहियकडाहयतुंबयमुहदाणदोराई ।। ८२॥ ___ 'कल्पानां' आगमप्रतीतानां 'प्रावरणं' परितो वेष्टनं प्रतीतमेव । ते हि किल कारणव्यतिरेकेण भिक्षाचर्यादौ गच्छता संवृत्ताः स्कन्धगता एव बोदव्या इत्यागमाचारः। संपति प्राप्रियन्ते--'अग्गोयर' इति अग्रावतारः परिधानविशेषः साधुजनप्रतीसस्तस्य त्यागः कटीपट्टकस्यान्यथाकरणम् । तथा 'झोलिका 'बाइलम्बमानपात्रबन्धपात्रकरणरूपा, तया 'मिक्षा' सा हि किल बाहपरिधृतभाजनैर्विधेयेत्यागमः । तथा औषग्रहिककटाहकतुम्बकमुखदानदवरकादयोऽपि मुविदिता एवं साधूनामाचरिताः संग्रतीति गम्यते । इति गाथार्थः ।। ८२ ॥ तथासिक्किगनिक्खिवणाई पजोसवणाइतिहिपरावत्तो । भोयणविहिअन्नतं एमाई विविहमन्नपि ॥ ८३ ॥ सिक्किको दवरकरचितो भाजनाधारविशेषः, तत्र निक्षेपणं बन्धनमर्थात् पात्राणाम् , आदि शब्दात् पटलकपात्रकेसरिकादिधारणम् , युक्तिलेपेन पात्रलेपनम् । तथा 'पर्युषणादितिधिपरावर्तः ' पर्युषणासांवत्सरिकम् , आदिशन्दाश्चतुर्मासकम् , केषांचिन्मतेन

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178