Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
इत्यागमश्रुतेः, इत्यत्रोच्यते, केवलिनो युगपदुपयोगद्वयं नास्तीत्येतन ज्ञापकं, तस्य सामयिकोपयोगापेक्षत्वात् , छमस्थोपयोगस्यान्तमौहर्तिकत्वात् , तेषां च पदे पदेऽसंख्येयानां भावात् , जीववीर्यस्य चाचिन्त्यत्वात् , शीघ्रकारित्वाच्च, ईर्यासमितावप्युपयोगःसंभवत्येव । तर्हि किमर्थमुक्तं सूत्रे 'इंदियत्थे विसज्जित्ता' इत्यादि, इति चेत् ? सत्यम् । भिन्न विषयापेक्षं तत्तथा हि भिक्षाचर्यादिक्रिया भिन्ना स्वाध्यायश्च भिन्नार्थ इति । स्वाध्यायोपयोगे ईर्योपयोगासंभवः । प्रदक्षिणायां पुनर्मनोवाकार्यर्जिनवन्दनमेव चिकोर्षितमित्यभिन्नविषयता । तत्रोपयोगद्वयं त्रयं वा न विरुद्धम् । यत एवमागमः-"भिन्नविसयं निसिद्धं किरियादगमेगया न एगंमि । जोगतिगस्सवि भगियत्ते किरिया जओ भणिया ॥ १॥" तथा-" सव्वत्थवि पणिहाणं तग्गयकिरियाभिहाणयनमु। अत्थे क्सिए य तहा दिद्रुतो छिन्नजालाए ॥१॥” तस्मात्संविग्नव्यवहारेण मन्दगत्या प्रदक्षिणायां स्तुतिपाठे न कश्चिद्दोषः, अपि तु त्रियोगसा रमनुष्ठानमाराधितं भवतीत्यलं प्रसङ्गेन । 'यथामत्रम्' इति सूत्रोक्तस्याऽनतिक्रमेण । तत्पुन:-"सुत्नं गणहररइयं तहेव पत्तेयबुद्ध
रइयं च । सुयकेवलिणा रइयं अभिन्नदसविणा रहयं ॥१॥" तेषां निश्चयसम्यग्दृष्टित्वेन सद्भतार्थवादित्वादन्यग्रथितमपि तदनु| यायिप्रमाणमेव, न पुनः शेषमिति । आचरति सर्वक्रियामप्रमादी य इह चारित्रीति सुगममेव । इति गाथार्थः॥ ११४ ।। ।
उक्तं चतुर्थ भावसाधुलिङ्गं, अधुना पश्चममाह| संघयणादणुरूवं आरंभइ सक्कमेवट्ठाणं । बहुलाभमप्पच्छेयं सुयसारविसारओ सुजई ॥ ११५ ॥
सहननं वचर्षभनाराचादि, आदिशब्दाद्व्यक्षेत्रकालभावा गृह्यन्ते, तदनुरूपं तदुचितमेवारभते सर्व 'अनुष्ठान' तपःप्रतिमाकल्पादि । यद्यस्मिन् संहननादौ निर्वोढुं शक्यते तदेवारभते, अधिकस्य निष्ठानयनाभावेन प्रतिज्ञाभङ्गसंभवाद् । कीटक पुनरारभते ?
१ ‘सुत्तेसु' इत्यपि।

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178