Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 148
________________ धर्मरन - प्रकरणम् ॥ ६८ ॥ 4564x दिणे तत्थागच्छंति । अन्नया उबविट्ठाण तेसिं तइयपोरसीए गोयरमडतो पविट्ठो तत्थ पाडगे महागिरी । ससंभ्रमेण अभुट्टिओ हरिणा । तओ किमेस मलपंकधारी परिजुनचीवरावरियसरीरेगदेसो उत्तमपयपत्तेणेएण अभुट्टिउत्ति विम्हिएण पुढं सेट्ठिणाभयवं ! को एस तुम्हाणंपि गोरखट्टाणं ? सूरिणा भणियं - एस महप्पा अम्ह गुरू, सुयनाणसलिलसमुद्दो, परिमुकसरीरसक्कारो, जीविमरणासंसाविवज्जिओ, उज्झियधम्मभत्तपाणेसणिओ, देवापि बंदणिज्जो, अम्हे एयस्स पायरेणुणावि नतुल्ला । एयमायनि वसुभूई दुइ दिवसे सयणाणं कहेह— जो सो कलिं गुरूहिं अब्भुट्टिओ महातयस्सी तमागच्छंतं ददृण तुम्भे भत्तपाणाई उज्झिज्जमाणाई पकरेज्जह भणेज्जह य, भो समणा ! एयमम्हे उज्झाएमो जइ रोयइ ता गिण्हाहि । जड़ सो कहिपि गिण्हड़ ता तुम्हे अनंतसुहभायणं भव । तेहि वि महागिरिमागच्छमाणमुवलब्भ तहेय कीर । किं पुण घरे घरे एवं छडिज्जइत्ति उवउत्तेण अणेसणिज्जंति न गाहियं सूरिणा, भिक्खारिकभायणो चेवागओ उवस्सयं । किमेयंति सुहत्थिणा पुच्छिए भणियमियरेण --अज्जो ! भेहिं असा कया । कहमेयं भंते! जं कल्ले अभुद्वाणं कर्यति । तओ न एत्थ एसणा जुज्झइति दोवि विहरिऊण गया दिसं । तत्थ के दिवसे अस्थिऊण कयसंभासो भयवं महागिरी गओ एलगच्छनयरं । तत्थ य गयग्गपव्वओवरि कयाणसणो समाहिणा कालगओ गओ अमरलोगंति । सेसमक्वाणयमावस्सयाओ विन्नेयं । इह पुण उवणओ जहा महागिरिणा बोच्छिन्नावि जिण कप्पकिरिया जहासत्तीए समणुट्ठिया, तहा अन्नोवि भावसाहू वीरियमणिगृहंतो विसेस किरियमायरइति ।। अमुमेवार्थं स्फुटतरं भावयन्नाह - सकमि नो पमायइ असक्ककज्जे पवित्तिमकुणंतो । सकारंभो चरणं विसुद्ध मणुपालए एवं ॥ ११८ ॥ स्वोपज्ञवृत्तियुक्तम् ॥ ६८ ॥

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178