Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
मतो' निव संमतो गीतार्थानाम् । अतो न निर्गुणो गुरुः सेवनीयः । इति गाथागर्भार्थः ॥ १३०॥
ननु प्रमत्तेषु दुर्लभा सर्वगुणसंपत् , यतः कोऽपि कुतोऽपि केनापि गुणेन हीनोऽप्यन्येनाधिकः, इति तारतम्यभेदेनानेकधा | पुरव उपलभ्यन्ते, तेषां सामाचार्योऽपि नानारूपा एवेति तेषु कं गुरुमाश्रयामः ? के वा न ? इति दोलायमानमानसानामस्माकं
किमुचितम् ? इति शिष्येण सप्रणयं पृष्टो गुरुराह| मूलगुणसंपउत्तो न दोसलवजोमओ इमो हेओ । महुरो वक्कमओ पुण पवत्तियवो जहुत्तम्मि ॥१३१॥
मूलगुणा महाव्रतानि व्रतपट्रककायषटकादयो वाष्टादश, तः सम्यक सोधप्रधानं प्रकर्षेणोद्यमातिशयेन युक्तोऽनुगतो 'मूलगुणसंप्रयुक्तः' गुरुरिति प्रस्तुतत्वान्नैव दोषलवः स्तोकदोषस्तद्योगात्तत्संबन्धात् 'अयं' गुरुः 'हेयः' परित्याज्यः । उक्तं चागमे" जेयावि मंदेत्ति गुरुं विद्वत्ता डहरे इमे अप्पसुएत्ति नचा । हीलिंति मिच्छं पडिवज्जमाणा करेंति आसायण ते गुरूणं ॥१॥ | पगईए मंदावि हवंति एगे डहरावि य जे सुयबुद्धोववेया । आयारमता गुणसुट्ठियप्पा जे हीलिया सिहिरिव भासकुज्जा ॥२॥ जेयावि नागं डहरंति नचा आसायए से अहिया य हो । एवायरियं पिह हीलयतो नियच्छई जाइपहं खु मंदे ॥३॥ गुरुगुणरहिओ य इदं दट्टब्बो मूलगुणविउत्तो जो। न उगुणमेत्तविहीणोत्ति चंडरुद्दो उदाहरणं ॥४॥" इत्याद्यागमवचनान्यनुसृत्य मूलगुणशुद्धा । गुरुः सामाचारीनानात्वेपि न मोक्तव्यः । (कदाचित ) किंचित्प्रमादवांस्तु 'मधुरोपक्रमतः' इति तृतीयार्थे पश्चमी । ततो 'मधुरोपक्रमेण' सुखदोपायेन प्रियवचनाञ्जलिप्रणामपूर्वमनुपकृतपरहितरतैर्भवद्भिः सुष्टु वयं मोचिता गृहवासपाशात् । तदिदानीमुत्तरोत्तरमार्गप्रवत्तेनेन निस्तारयतास्माद्भीमभवकान्तारात , इत्यादिप्रोत्साहनेन 'पुनः' भूयोऽपि प्रवर्त्तयितव्यो 'यथोक्त' मागोनुयायिन्य

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178