Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
' शक्ये ' सामर्थ्योचिते समितिगुप्तिप्रत्युपेक्षणास्वाध्यायाध्ययनादौ 'न प्रमाद्यति' नालस्यवान् स्यात् । 'अशक्ये ' जिनकल्पमा सक्षपणादौ 'प्रवृत्ति' अङ्गीकारमकुर्वन् शक्यारम्भो भवतीति गम्यते । स च 'चरणं संयमं 'विशुद्धं' अकलङ्कमनुरूपं कालसंहननादीनां ' पालयति' वर्द्धयति ' एवं ' उक्तन्यायेन सम्यगारम्भस्येष्टसिद्धिहेतुत्वात् । इति गाथार्थः ॥ ११८ ॥
ननु धर्ममपि कुर्वन् किं कश्चिदसदारम्भः स्यात् ? उच्यते, स्यादेव मतिमोहमानातिरेकवशात्। कथमिव १ क इव ? इति
पराकूतमाशङ्कयाह
जो गुरुमवमन्नं तो आरंभ किर असक्कमवि किंचि । सिवभूइ व्व न एसो सम्मारंभो महामोहा ॥ ११९ ॥
' यः कश्चिन्मन्दमतिः 'गुरुं' धर्माचार्य ' अवमन्यमानः ' हीनाचारोऽयमित्यवज्ञया पश्यन् 'आरभते ' प्रकर्तुं प्रतिजानीते, 'अशक्यं' कालसंहननाननुरूपं जिनकल्पादिकम् । अपिशब्दाच्छनयमपि किञ्चित् विकृतिपरिहारादिकं गुरुभिरक्रियमाणमेव, न तु शेषमनुष्ठानमिति प्रकृतम् । 'शिवभूतिवि ' आद्यदिगम्बरवत् । नैव 'एषः ' प्रक्रान्तपुरुषः 'सम्यगारम्भः सत्प्रवृत्तिर्महामोहाद्धेतोः । अयमाशयः - नाकृतज्ञताज्ञानातिरेकौ विना कश्चिद्गुरोः परमोपकारिणश्छायाभ्रंशायोत्सहते । इति गाथाक्षरार्थः । भावार्थः कथानकगम्यः ॥ तच्चेदम्
रहवीरपुरे नयरे सीहरहो नाम पत्थिवा होत्था । साहसबलमाणधरो सिवभूई तस्स पाइको ॥ १ ॥ म्ररोति समाइट्ठो सो महुरासामिणो गहणकज्जे । सामंतमतिसहिओ दिनंमि पयाणए पढमे || २ || संदेहो संजाओ सामंताईण तत्थ सव्वेसिं । उत्तरदाहिणमहुराण का णु घे समासो || ३ || पुण पुच्छियंमि नियमा रूसह रायत्ति किमिह कायन्वं । इय चिंताउलहियया भणिया

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178