Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
*
***
****
निश्चयेन रतो निरतो नैहिकफलार्थमेव, न च क्वचिनिष्ठरोक्तिभिनिर्भसितोऽपि गुरुं जिहासति, केवलं गुरुषु बहुमानमेव विधत्ते । यथा-"धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिसृतो वचनरसश्चन्दनस्पर्शः॥१॥" तथा-"लज्जादयासंजमवंभचेरं कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययं अणुसासयति तेहं गुरू सययं पूययामि ॥१॥" तथा 'गुर्वाज्ञाराधने ' गुर्वादेशसंपादने तल्लिप्सुः' तमेवादेशं लन्धुमिच्छुर्गुरोरादेशं प्रतीक्षमाणः समीपवर्येव स्यात् । इत्थंभूतश्चरणभरधरणे चारित्रभारोबहने शक्तः समर्थों भवति 'यतिः' सुविहितो, 'नान्यथा' भणितविपरीतो 'नियमात्' निश्चयेन । इति गाथार्थः ।। १२६ ॥
कथं पुनरेवं(प) निश्चयोऽवसीयते ? इत्याहसव्वगुणमूलभूओ भणिओ आयारपढमसत्ते जं। गुरुकलवासोवस्सं वसेज तो तत्थ चरणत्थी ॥१२७॥
सर्वे गुणा अष्टादशशीलाङ्गसहस्ररूपास्तेषां मूलभृतः प्रथमकारणं 'भणितः ' उक्तः, आचारः प्रथममङ्गं, तस्य प्रथमसूत्रे-"सुर्य मे आउसंतेणं भगवया एवमक्खाय" इति वाचनाप्रकारे । यद्यस्मात् 'गुरुकुलवासः' गुरुपदच्छायासेवनम् । अयमत्र भावार्थ:सुधर्मस्वामी जम्बूस्वामिने कथयति स्म । श्रुतं मया वसता भगवतः समीपे तिष्ठता वक्ष्यमाणमर्थपदमिति । कः पुनरस्य कथनस्य भावार्थः ? सर्वेण धर्मार्थिना गुरुसेवा विधेयेति । तत्र व्याख्यानं यस्मादेवं तस्मादवश्य 'वसेत् तिष्ठेत् 'तत्र' गुरुकुले 'चरणार्थी' चारित्रकामी । तथा च गच्छे वसतो गुणः-"जइवि य निग्गयभावो तहावि रक्खिज्जई स अन्नेहिं । वंसकडिल्ल छिनोवि वेणुओ पावए न मही (हिं ) ॥१॥” इति गाथार्थः ।। १२७ ॥
*
**
**

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178