Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 155
________________ इतिवाशब्दौ पूर्ववत् । ' उपकारी ' भक्तपानदानादिना पूर्वमुपकृतवान् । इतिवाशब्दायुक्तवत् । ' गणिन्त्रओ वत्ति' एकगच्छीय एक गच्छवासी । वेतिशब्दौ पूर्ववदेव । एतेषामेकैकोऽपि प्रायः प्रतिबन्धकारणं संभवति । 'नियमात् ' निश्वयेन 'एतस्य' गुणरा गिणः पुनः प्रतिबन्धस्य नैव ' हेतु: ' निमित्तमेकोऽपि भवतीति । किंविशिष्टः सन् ? इत्याह- ' गुणहीनः ' निर्गुण इति । उक्तं च - " सोसो सज्झिलओ वा गणिव्वओ वा न सोगई निति । जे तत्थ नाणदंसणचरणा ते सोगई मग्गो ॥ १ ॥ तथा - "परलोकविरुद्वानि कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽभिसंधत्ते सोऽन्यस्मै स्यात्कथं हितः १ ॥ १ ॥ " इति गाथार्थः ॥ १२३ ॥ अथ चारित्रिणा तेषां स्वजनादीनां किं विधेयम् ? इत्याह करुणावसेण नवरं अणुसासइ तंपि सुद्धमग्गंमि । अञ्चताजोग्गं पुण अरत्तदुट्ठो उवेहे ॥ १२४ ॥ करुणा परदुःखनिवारणबुद्धिः । उक्तं च - " परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ॥ १ ॥ " तद्वशेन तद्रसिकतया, 'नवरं ' केवलं रागद्वेषपरिहारेण ' अनुशास्ति' शिक्षयति 'तमपि ' स्वजनादिकं, अपिशब्दात्तदितरमपि । क्व १ इत्याह- ' शुद्धमार्गे ' यथावस्थितमोक्षाध्वविषये । तद्यथा - " किं नारकतिर्यङनरविबुधगतिविचित्रयोनिभेदेषु । बत ! संसरन सततं निर्विष्णो दुःखनिलयेषु ॥ १ ॥ येन प्रमादमुद्धतमाश्रित्य महाधिहेतुमस्खलितम् । संत्यज्य धर्मचिन्तां रतस्त्वमार्येतराचरणे ॥ २ ॥ यन प्रयान्ति पुरुषाः स्वर्ग यच प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे || ३ || सह सासयम्मि थामे तस्सोवाए य परममुणिभणिए । एगस्स साहए सुपुरिसाण जत्तो तर्हि जुत्तो ॥ ४ ॥ " इत्यादिविविधवाचोयुक्तिभिरुत्पादितसंवेगं तं शुद्धधर्मे प्रवर्त्तयति ज्ञापनीयश्वेदसौ स्यात् । 'अत्यन्तायोग्यं ' बाढममज्ञाप

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178