Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 138
________________ धर्मरनप्रकरणम् स्वोपनवृत्तियुक्तम् ॥६३॥ +4+4+4+4+4+4+4+4+4+4+4+x 'चरणस्य' चारित्रस्य 'जनितं' उत्पादितम् । आकुडिकादीनां पुनः स्वरूपमिदम्-"उडिया उ तिव्वा दप्पो पुण होइ वग्गणाईओ। विगहाइओ पमाओ कप्पो पुण कारणे करणं ॥१॥" उपलक्षणं चैतत् दशविधायाः प्रतिसेवायाः। सा येयम्-"दप्प १ प्पमाय २ णामोगा ३ आउरे ४ आवईस ५ य । संकिए ६ सहसाकारे ७ भए ८ पोसे य ९ वीमंसा १० ॥१॥" अपिशब्दः संभावने संभाव्यते एवेतच्चारित्रिणो 'विकटनया' आलोचनया शोधयन्ते' अपनयन्ति 'मुनयः' यसयो 'विमलश्रद्धाः' निष्कलङ्कधर्माभिलाषाः । एवमवबुध्यमानाः-" नवित सत्थं व विसं व दुष्पउत्तो व कुणइ वेयालो । जंतं व दुप्पउत्तं सप्पो व पमाइओ कुद्धो॥१॥ कुणा भावसल्लं अणुद्वियं उत्तमद्रकालंमि । दलहबोहीयत्तं अणतसंसारियत्तं च ॥ २॥" इति गाथार्थः ॥ १०४ ॥ सांप्रतं प्रस्तुतलिङ्गमुपसंहरल्लिङ्गान्तरं संपन्धयबाहएसा पवरा सद्धा अणुबद्धा होइ भावसाहुस्स । एईए सब्भावे पनवणिज्जो हवह एसो ॥ १०५ ॥ 'एषा' चतुरङ्गा 'प्रवरा' वरेण्या 'श्रद्धा' धर्माभिलापः 'अणबद्धा' अव्यवच्छिन्ना 'भवति' संपद्यते 'भावसाधोः' प्रस्तुतयतेः । एतस्याः' श्रद्धायाः 'सद्भावे' सत्तायां 'प्रज्ञापनीयः' असग्राहग्रहविकलो भवत्येव ('एषः') भावमुनिः । इति गाथार्थः ॥ १०५॥ ... ननु किं चारित्रवतोऽप्यसदग्रहः संभवति ? सत्यं संभवत्येव, मतिमोहमाहात्म्यात् । मतिमोहोपि कुतः इति चेदुच्यतेविहिउज्जमवनयभयउस्सग्गवायतदुभयगयाइं । सुत्ताई बहुविहाई समए गंभीरभावाई ॥ १०६ ॥ ॥६३॥

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178