Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 137
________________ KHARAT कुर्वन्ति । मनुजास्तु यावजी त्रिकालभपि । देवाः सकदेककल्याणके पूजां कुर्वन्ति, न तु तपःकर्म । मनुजास्तु प्रतिवर्ष तपःक्रिया&ा पूर्वकं सर्वतीर्थकृतां सर्वकल्याणकेषु पूजां विदधतीत्यादि । तस्मान्मनुजानां मनुजव्यवहारः श्रेयान् । अन्यच्च जिनमहिम्नः प्रवर्द्ध| नमेव साधु, न विघ्नकरणम् । यत उक्तम्-" पाणवहाई (नि) सुओ जिणपूयामोक्खमग्गविग्घकरो । अज्जेइ अन्तरायं न लहइ जेणिच्छिय लाभं ॥१॥" अत एव जिनत्रयचतुर्विशतिपादिकारणमपि गीतार्था न दषयन्ति, बहुबिम्बान्तरायभीरुत्वादागमेऽ| निषेधदर्शनाच्च । केवलं मौनमालम्बन्ते । यतोऽयं गुरूपदेश:-"जं बहखाई पत्तं नवि दीसइ कहवि भासियं सुत्ते । न य पडिसेहो दीसइ-मोणं चिय तत्थ गीयाणं ॥१॥" तथा-"सुत्तभणियंमि सुतं पमाणमियरंमि होइ आयरणा। संविग्गगीयबहुजणनिसेविया सावि हु पमाणं ।। २॥" किं च हरिभद्रसरिणाऽपि त्रिधा प्रतिष्टोक्ता। यतोऽवाचि-" व्यक्ताख्या खल्वेका क्षेत्राख्या चापरा महाख्या च । यस्तीर्थक्रयदा किल तस्य तदाद्येति समयविदः ॥ १॥ ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु चरमेह महापतिष्ठेति ।। २॥"नच पृथग्विम्बानामियमिति वक्तुमुचितं, दृष्टकल्पनावशात् । न हि प्रेक्षापूर्वकारिणो दृष्टं विहायाऽदृष्टं परिकल्पयन्ति । इत्यादिशुद्धश्रद्धावान श्रुतानुसारेण प्ररूपयति । इति गाथाथः ॥ १०३ ।। उक्तं तृतीयं श्रद्धालक्षणम् । अथ चतुर्थमाहअइयारमलकलंक पमायमाईहिं कहवि चरणस्स । जणियपि वियडणाए सोहिति मुणी विमलसद्धा॥१०॥ अतिचरणमतिचारो मूलोत्तरगुणमर्यादातिक्रमः, स एव गुणमालिन्यहेतुत्वान्मलम् , तच्चरणशशधरस्य कलङ्कः इव तं, 'प्रमादादिभिः' प्रमाददर्पकल्पेराकुडिकायावारित्रिणः प्रायेणासंभवान, कथमपि कण्टकाकुलमार्गे यत्नेनापि गच्छतः कष्टकमङ्गवत् ,

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178