Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मरन
प्रकरणम्
॥ ६४ ॥
ततः किम् ? इत्याह
सि विसयविभागं अमुणतो नाणवरणकम्मुदया। मुज्झइ जीवो तसो सपरेसिमसग्गहं जणइ ॥ १०७॥ "तेषां ' सूत्राणां विषय विभागं ' अयमस्य सूत्रस्य विषयः अयं वाहन्येत्येवरूप 'अमुणन्' अलक्षयन्' ज्ञानावरणकर्मण उदयाद्धेतोः ' मुह्यते ' मोहमुपयाति 'जीव: ' प्राणी । ततः ' स्वपरयोः ' आत्मनः परस्य च पर्युपासकस्य 'असद्ग्रह 'असबोध जनयति, जमालिवत् । इति गाथार्थः ॥ १०७ ॥
ततश्व
तं संविग्ग गुरू पर हियकरणुज्जयाणुकंपाए । बोहिंति सुसविहिणा पनवणिज्जं बियाणंता ॥ १०८ ॥
'ते' मूढं, पुनःशब्दादर्थिनं विनीतं च 'संविप्राः' प्रतीताः, 'गुरवः ' पूज्याः 'परहितकरणोद्यताः' परोपकाररसिकाः 'अनुकम्पया' मा गमदेष दुर्गति, इत्यनुग्रहबुद्धया प्रेरिताः 'बोधयन्ते ' प्रज्ञापयन्ति, 'सूत्रविधिना ' आगमोक्तयुक्तिभिः 'प्रज्ञापनीयं ' प्रज्ञापनोचितं ' विज्ञानानाः ' लक्षयन्तः । तदितरस्य सर्वज्ञेनापि बोधयितुमशक्यत्वात् । इति गाथार्थः ॥ १०८ ॥
ततः-
सोविअसग्गहवाया सुविसुद्धं दंसणं चरितं च । आराहिउं समत्थो होइ सुहं उज्जुभावाओ ॥ १०९ ॥ 'सोsपि' प्रज्ञापनीयमुनिः 'असद्ग्रहत्यागात् ' निजपरिकल्पितबोधमोचनात् 'सुविशुद्धं' अतिनिर्मलं 'दर्शनं' सम्यक्त्वं ' चारित्रं ' संयम, चशब्दात् ज्ञानतपसी च, आराधयितुं समर्थो भवति 'सुखं' यथा भवत्येवं 'ऋजुभावात् ' आर्जवगुणात् । इत्य
स्वोपज्ञवृत्तियुक्तम्
॥ ६४ ॥

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178