Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 139
________________ विधिवोधमश्च वणकर भयं चोमगापपादश्च तदभव चेनि द्वन्द्वः, नम्य च वपदप्रधानन्याद्गतानीति प्रत्येकमभिर्मवध्यते । म्याणि च विशप्याणि । ननश्चैवं योज्यते-कानिचिद्विधिगतानि मूत्राणि ममये सन्ति । यथा-"संपने भिस्वकालंमि अमभंतो अमुच्छिी । इमेण कमजोगण भत्तपाणं गवेमए ॥ १॥ " इत्यादीनि पिण्डग्रहणविधिज्ञापकानि । उद्यममत्राणि-" दुमपत्ता पंड्या जहा निवडा गागणाण अचाए । एवं मणुयाण जीवियं ममयं गोयम ! मा पमायए ॥ १ ॥ इत्यादीनि । नथा-"पंदड उभी कालंपि चेट्याई थयथुईपरमो । जिणवपडिमा घरध्यपृष्फगंधचणे जुनो ॥१॥"कालनिरूपणम्योद्यमहेतृत्वानपुनरन्यदापि नैन्य चन्दनं न धर्मायेति । वर्णकमत्राणि चरितानुवादरूपाणि । यथा--द्रौपद्या पुरुषपञ्चकम्य बग्मालानिक्षेपः, जानाधर्मकथाद्यङ्गषु नगगदिवर्णकरूपाणि च वर्णकमत्राणि । भयमत्राणि नारकादिदःखदर्शकानि । उक्तं च-"नगाम मंगरुहिराइवन्नणं जं पसिद्धिमेनेण । भयहेउ हर नेमि उन्वियभावओन नयं ॥१॥" अथवा दावविपकिय पापकारिणां चरितकथनानि भयत्राणि विद्यान्याणिनां पापनिवृत्तिमभवात । उन्मगमत्राणि "भमि छ, जीवनिकायाण नेव मयं ममारंभेजा । " इत्यादिपड़ जीवनिकायरक्षा | विधायकानि । अपवादसूत्राणि पायञ्छदग्रन्थगम्यानि । यद्वा-"न याल में जा निउणं महायं गुणाहिय या गुणी ममं वा ।। एकावि पाबाई विवज्जयंता विहज कामेसु अमज्जमाणा ॥१॥" न्यादीन्यपि । तदभयत्राणि येषत्सर्गापवादौ युगपन्क येते। यथा-" अज्झाणाभावे सम्म अहियामियाओ वाही । नभावम्मि उ विहिणा पडियारपवतण नेयं ॥१॥" एवं मूत्राणि बहुविधानि 'म्बसमयपग्ममयनिश्चयव्ययहाग्ज्ञानक्रियादिना नयमनप्रकाशकानि 'ममये ' सिद्धान्ने गम्भीग्भावानि' महामतिगम्याभिमायाणि मन्तीति शेषः ॥ १०६ ।।

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178