Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
%
गाथाद्वयसमासार्थः ॥ ७९ ॥
व्यासार्थस्तु सूत्रकारः स्वयमेवाह
गो आगमनी अहवा संविग्गबहुजणाइन्नं । उभयानुसारिणी जा सा मग्गणुसारिणी किरिया ॥ ८० ॥ मृग्यतेऽन्विष्यतेऽभिमतस्थानावाप्तये पुरुषैर्यः स 'मार्गः ' । स च द्रव्यभावभेदाद्वेधा । द्रव्यमार्गों ग्रामादेः । भावमार्गों मुक्तिपुरस्य । सम्यग्ज्ञान (दर्शन) चारित्ररूपः, क्षायोपशमिकभावरूपो वा तेनेहाधिकारः । स पुनः कारणे कार्योपचारात् ' आगमनीतिः ' सिद्धान्तभणिताचारः । अथवा संविग्नबहुजनाचीर्णमिति द्विरूपोऽवगन्तव्य इति । तत्रागमो वीतरागवचनम् । उक्तं च- “ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं न ब्रूयाद्धेत्वसंभवात् ॥१॥ तस्य नीतिरुत्सर्गापवादरूपः, शुद्धसंयमोपायः स मार्गः । उक्तं च - " यस्मात्प्रवर्त्तकं भुवि निवर्त्तकं चान्तरात्मनो वचनम् । धर्मश्चैतत्संस्थो मौनीन्द्रं चैतदिह परमम् ॥ १ ॥ अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वत्तो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्नियमात सर्वार्थसंसिद्धिः ॥ २॥ " तथा संविना मोक्षाभिलाषिणो ये बहवो ननाः, अर्थाद्गीतार्थाः, इतरेषां संवेगायोगात्, तैर्यदाचोर्णमनुष्ठितं क्रियारूपम् । इह च संविग्रग्रहणमसंविद्यानां बहूनामप्यममागतां दर्शयति । बहुजनग्रहणं संविग्नोऽप्येकोऽनाभोगाऽनवबोधादिभिर्वितथमप्याचरेत् । ततः सोऽपि न प्रमाणमित्यतः संविग्रबहुजनाचरितं मार्गः । इत्यत एवाह - ' उभयानुसारिणी ' या आगमाबाधया संविद्मव्यवहाररूपा सा मार्गानुसारिणी क्रिया । इति गाथार्थः ॥ ८० ॥
आह आगम एव मार्गों वक्तुं युक्तः । बहुजनाचीर्णस्य पुनर्मार्गीकरणमयुक्तं, शास्त्रान्तरविरोधात्, आगमस्य चाप्रमाणतापत्तेः । तथा हि - " बहुजणप वित्तिमेत्तं इच्छंतेहिं इह लोइओ चैव । धम्मो न उज्झियव्वो जेण तहिं बहुजणपवित्ती ॥ १ ॥ ता आणाणु

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178