Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मरनप्रकरणम्
स्वोपक्ष| वृत्तियुक्तम्
॥ ५३॥
___'इति' उक्तप्रकारेण सप्तदशगुणयुक्तो जिनागमे भावश्रावको भणित इति प्रकटार्थम् । 'एषः' एवंविधः 'पुनः' शब्दो विशेषणार्थः । किं विशिनष्टि ? न्यसाधुस्तावदेष भणित एवागमे । यदुक्तम्-"मिउपिंडो दव्वघडो सुसावओ तह यदवसाहुत्ति। साहू य दव्वदेवो सुद्धनयाणं तु सव्वेसि ॥१॥" एवंविधः परिणामोपार्जितकुशलयोगात्पुनः 'लभते ' अवामोति 'लघु' शीघ्र 'भावसाधुत्वं' यथाऽवस्थितयतित्वम् । इति गाथार्थः ॥ ७७॥
कीदृशः पुनर्भावसाधुर्भवतीत्युच्यते-“निर्वाणसाधकानू योगान् यस्मात् साधयतेनिशम् । समश्च सर्वभूतेषु तस्मात्साधुरुदाहृतः॥१॥क्षान्त्यादिगुणसंपन्नो मैत्र्यादिगुणभूषितः । अप्रमादी सदाचारे भावसाधुः प्रकीर्तितः ॥२॥" स कथं छबस्थैः प्रत्यभिज्ञायते ? लि। कानि पुनस्तानि ? इत्याहएयस्स उ लिंगाई सयला मग्गाणुसारिणो किरियो । सद्धा पवरा धम्मे पन्नवणिजत्तमुजुभावां ॥७८ ॥ किरियासु अप्पाओ आरंभो सक्कणिज्जहाणे । गुरुओ गुणाणु ओ गुरुआणाराहणं परमं ॥ ७९ ॥
द्वारगाथाद्वयम् । अस्य व्याख्या-'एतस्य' पुनर्भावसाधोः 'लिङ्गानि' चिहानि 'सकला' समस्ता ‘मार्गानुसारिणी' मोक्षाध्वानुपातिनी 'क्रिया' चेष्टा प्रत्युपेक्षणादिका १ । तथा 'श्रद्धा' वाञ्छा 'प्रवरा' प्रधाना 'धर्मे' संयमविषये २ । तथा 'प्रज्ञापनीयत्वं ' सद्बोधलम्पटत्वं 'ऋजुभावात्' अकौटिल्येन ३॥७८ ॥ तथा 'क्रियासु' विहितानुष्ठानेषु 'अप्रमादः' अशेथिल्यम् ४ । तथा 'आरम्भः' प्रवृत्तिः ' शकनीये 'शक्त्यनुरूपे 'अनुष्ठाने ' तपश्चरणादौ ५। तथा 'गुरुः' महान् 'गुणानुरागः' गुणपक्षपातः ६। तथा 'गुर्वाज्ञाराधनं' आचार्यादेशवर्तित्वं 'परमं' सर्वगुणप्रधानम् ७ । इति सप्त लक्षणानि भावसाधोः । इति
॥५३॥

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178