Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 134
________________ धमरन RIN प्रकरणम् चियुक्तम् ।। ६१ ॥ तस्थ गीयाणं ॥ १॥” इति गाथार्थः ॥ ९९ ॥ गीतार्था येवं परिभावयन्तिसंविग्गा गीयतमा विहिरसिया पुव्वसृरिणो आसि। तदसियमायरियं अणइसई को निवारेइ ॥१०॥ ||* ___ 'संविनाः' मक्षुमोक्षाभिलाषिणः 'गीयतमा' इति पदैकदेशे पदप्रयोगो यथा-भीमसेनी भीम इति । ततो गीगः | गीतार्थाः, तमटि प्रत्यये 'गीतार्थतमाः' इति भवति, अतिशयगीतार्था इति भावः । तत्काले बहुतमागमसद्भावात् । तथा विधि| रसो विद्यते येषां ते विधिरसिकाः' विधिबहुमानिनः संविग्नत्वादेव । 'पूबसूरयः' चिरन्तनमुनिनायकाः 'आसन्' अभूवन , तैः 'अदूषितं' अनिषिदं 'आचरित' सर्वधार्मिकलोकव्यवहतं 'अनतिशयी' विशिष्टतावध्यायतिशयविकलः 'को निवारयति' पूर्वपूर्वतरोत्तमाचार्याशातनामीरुन कश्चित् । इति गाथाभावार्थः॥ १०॥ तथैतदपि गीतार्थाः पर्यालोचयन्तिअइसाहसमेयं जं उस्सुत्तपरूवणा कडुविवागा । जाणतेहिवि दिजइ निदेसो सुत्तबज्झत्थे ॥ १०१ ॥ ज्वलज्ज्वालानल प्रवेशकारिनरसाहसादप्यधिकमतिसाहसमेतद्वर्त्तते, यत् ' उत्सूत्रमरूपणाः' मूत्रनिरपेक्षदेशनाः 'कविपाकाः' दारुणफला 'जानानैः' अवबुध्यमानेरपि 'दीयते ' (वितीर्यते ) 'निर्देशो' निश्चयः 'सूत्रवाद्ये 'जिनागमानुक्ते ' अर्थे ' वस्तुविचारे । किमुक्तं भवति-"दुब्भासिएण एकेण मरीई दुक्खसायरं पत्तो । भमिओ कोडाकोडि सागरसिरिनामधेजाणं ॥१॥ उस्सुत्तमायरंतो बंधई कम्म सुचिक्कणं जीवो । संसारं च पवढइ मायामोसं च कुबइ य ।। २ ।। उम्मग्गदेसिओ मम्गनासओ गृढ

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178