Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मरनप्रकरणम्
।। २३ ।।
ओ अर्दितव किंचर्ण ॥ १ ॥ " एवं सोऊण पडिबुद्धो पव्वइओ विजओ । जाओ सपरोवयारसाहगोति । एवं परहियत्थकारी धम्मारिहोत्ति ॥
इदानीमेकविंशतितमो लब्धलक्ष्यगुणः फलतोऽभिधीयते
लक्खेइ लद्धलक्खो सुहेण सयलंपि धम्मकरणिज्जं । दक्खो सुसासणिजो तुरियं च सुसिक्खिओ होई ॥२८॥
'लक्षयति' जानाति प्रतनुज्ञानावरणत्वाल्लब्धमिव लब्धं लक्ष्यं शिक्षणीयानुष्ठानं येन स ' लब्धलक्ष्यः' 'सुखेन' अक्लेशेनात्मनः शिक्षयितुश्च निर्वेदमनुत्पादयन्नित्यर्थः । 'सकलं' समस्तमपि 'धर्मकरणीयं' वन्दनप्रत्युपेक्षणादिकम् । अयमभिप्रायः -- पूर्वभवाभ्यस्तमिव सकलं झटित्येवाऽधिगच्छति । तथा चाह --- "प्रतिजन्म यदभ्यस्तं जीवैः कर्म शुभाशुभम् । तेनैवाभ्यासयोगेन तदेवाभ्यस्यते सुखम् ॥ १ ॥ " अत एव 'दक्षो' द्राकारी 'सुशासनीयः' सुखशिक्षणीयः 'स्वरित' स्तोककालेन चकारस्थोपरियोगात् 'सुशिक्षितः' शिक्षापारगामी च ( 'भवति' ) स्मात् । आर्यरक्षितवत् -
स हि दशपुरनगरे सोमदेवद्विजन्मनो रुद्रसोमायाश्च पुत्रः । कुतोऽपि पाटलिपुत्रादेश्वतुर्दशविद्यास्थानपारगो भूत्वा स्वं पुरमाजगाम । कृतामिगमो राज्ञा नागरकैश्च स्वगृहं चाविशत् । स्थितो बहिः शालायाम् सर्वस्वजनैरभिनन्दितो, न तु मात्रा । ततश्चोत्कण्ठिती मातुरभिवन्दनाय गृहान्तरविशत् । कृतवान् मातुः पादवन्दनम् । तयाऽपि दत्ताशिषा संभाषितो मध्यस्थष्टभ्या नात्युत्कटप्रमोदया । ततोऽसौ विज्ञाततदातस्तां पप्रच्छ-मातः ! मदागमनेन जनः परजनोऽपि परं प्रमोदमाससाद, न पुनर्भवती, किमत्र कारणम् ? । सावोचत् पुत्र ! कथमिव मम प्रमोदो भवति ? दुर्गतिगमननिबन्धनानि कुशास्त्राणि पठित्वाऽऽगते । यदि परं दृष्टिवादमधीत्य मां
स्वोपज्ञवृत्तियुक्तम्
॥ २३ ॥

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178