Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
UCCESS
सुहभागी दुक्खभागीय ॥१॥” इत्यादि । एवंविधं 'संसारं ' चतुर्गतिरूपं सुखसाराभावादसारं 'ज्ञात्वा' अवबुध्य न रति' धृति तस्मिन् — कुरुते' विदधाति भावश्रावकः । चिन्तयति च-" धन्ना ते सप्पुरिसा जे नवरमणुत्तरं गया मोक्खं । जम्हा ते जीवाणं न कारणं कम्मबंधस्स ॥१॥" इति ४॥ ६३॥
तथा- . . . . खणमेत्तसुहे विसए विसोवमाणे सयावि मन्नंतो। तेस न करेइ गिद्धिं भवभीरू मुणियतत्तत्थो ॥१४॥
क्षणमात्रं सुखं येभ्यस्ते, तथा तान् ‘विषयान्' शब्दादीन 'विषोपमानान्' परिणामदारुणान् 'सदाऽपि' नैकदैव 'जानान' बुध्यमानो, यथा किल विषं भुज्यमानं मधुरमास्वादं दर्शयति, परिणामे तु प्राणग्रहाणाय संपद्यते । एवमेतेऽपि विषया विरसावसानाः। यदाह वाचक:-"आदावत्यभ्युदया मध्ये शृङ्गारहास्यदीप्तरसाः । निकषे विषया बीभत्सकरुणलजाभयपायाः॥१॥ यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः। किपागफलादनवदभवन्ति पश्चादतिदुरन्ताः ॥२॥ इत्यवगच्छन् भावश्रावकः तेषु न कुर्यात् 'गृद्धि' अत्यासक्तिं 'भवभीरु: ' संसारवासचकितमनाः । भावयति च--" सम्मट्ठिीवि कयागमोवि अइविसयरागसुहवसगो। भवसंकडंमि पविसइ एत्थं तुह सच्चई नायं ॥१॥"किमिति गृद्धि न करोति ? यतो 'मुणिततत्त्वार्थः' जिनवचनश्रवणाद्विज्ञाततदसारत्वः । तथा हि जिनवचनम्-"विसएसनस्थि सोक्खं सुहाहिमाणो जियाय पुण एसो। पित्ताउरनयणाणं उपलंमि सुवनबुद्धि व ॥१॥" तथा-भुजंता महरा क्विागविरसा किंपागतल्ला इमे कच्छू कंड्रयणं च दुक्खजणया भाविति बुद्धिं सुहे। मज्झण्हे मयतिव्हिय व निययं मिच्छाभिसंधिप्पया भुत्ता दिति कुजोणिजम्मगहणं भोया महावेरिणो ॥१॥" ५ ॥६४ ॥
R-OCTO

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178