Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 108
________________ धर्मरनप्रकरणम् 1187 11 विशिष्टविधिना ' समाचरन् ' सम्यगासेवमानो न लज्जति (ते) इति संबन्धः । किं विशिष्टां क्रियाम् ? इत्याह- चिन्तामणिरनमिव दुर्लभां दुरापां ' लब्ध्वा ' अवाप्य मुग्धैरर्हसितोऽपीत्यक्षरार्थः स्पष्ट एव । भावार्थः कथानकगम्यः ॥ ७१ ॥ तच्चेदम् - हरिणाउरे नयरे नागदेवो नाम सेट्टी होत्था । तस्स वसुंधरा गेहिणीजाओ जयदेवो पुत्ती । तेण दुबालसवासाणि लेहसालाए पढते सिक्खिया रयणपरिच्छा । विन्नाया सव्वरयणगुणा, तेसिं लक्खणाणि य । तओ चिंतियत्थदाणाओ चिंतामणी चेव रयणं किमोहिं सेलसयलसरिसेहिं ? । एस चैव विउसाणमुवाएओ । अहंपि सव्वायरेण एयं चैव गवेसामित्ति संपहारिऊण घराओ घरं हट्टाओ हट्टं भमंतो रयणाणि परिच्छिउं पवत्तो । जाहे सनयरे न पावइ चित्यमणि, ताहे जणयमापुच्छिऊण चलिओ नयरंतरेषु । भणिओ जणएहिं - पुत ! किमेणा वाएण ? न एस कत्थइ अत्थि, उनमा चेव एसा पंडियजणेण कया । ता दिट्ठसिट्ठट्ठववहारेण ववहरसु, जेण सुपीवरसिरीए भायणं होहि । तहावि सो चिंतामणिसत्थमणुगुणतो तस्संपत्तिसमुस्सुओ बलावि जणयाणं निग्गओ नयराओ । पत्तो पइनयरं रयणाणि गवेसिउं । तेसुवि तमपेच्छंती समारूढो पव्वयसिहरेसु । किलिस्सिओ समुद्दतीरेसु बेलाउलेसु कत्थइ अलहंतो चिंतिउं च पवत्तो । किं मने सचमेयं ? नत्थि चैव एसो । अहवा न सत्यभणियमन्नहा होइति कयनिच्छओ पुणो परिभमिउमारद्धो । अन्नया गामं गामेण मणिखाणीओ पुच्छमाणस्स सिह केणावि बुड्ढपुरिसेण- अस्थि अमुगदेसे मणिवई नाम पाहाडिगा । तत्थ जो पुनर्व॑तो सो मणिणो पावेइ । तओ पुच्छाच्छीए किच्छेग पत्तो तत्थ गवेसंतो मणिणो । मिलिओ एगस्स पसुवालस्स उवविद्वाण य गोट्ठीए । दिट्ठो तस्स हत्थे वट्टपासागो, गहिओ, परिच्छिओ, परिभाओ य जयदेवेण । चिंतामणी एसोसि हरिसिएण मग्गिओ । अजवालो न देड़ भणड़ य-- किमेइणा करिस्ससि ? | जयदेवो मगड़--हिं गओ बालस्स कीलणयं दाहामि । स्वोपज्ञवृत्तियुक्तम् ॥ ४८ ॥

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178