Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 79
________________ सर्वप्रयोजनेष्वहिकामुष्मिकेषु, न विद्यतेऽभिनिवेशः कदाग्रहो यस्य सः 'अनभिनिवेशः प्रज्ञापनीयो भवतीति चतुर्थों गुणः ४ । तथा 'वहति धारयति 'रुचि' इच्छां श्रद्धानं वा 'सुटु' बादं 'जिनवचने' पारगतगदिते ५ । इति गाथार्थः ।। ४३॥ ___इत्थं गणनयोपदये गुणान् भावार्धकथनतः प्रदर्शयन्नाह| पढणाईसज्झायं वेरग्गनिबंधणं कुणइ विहिणा । तवनियमवंदणाईकरणंमि य निच्चमुज्जमइ ॥ ४४ ॥ | अब्भुट्टाणाईयं विणयं नियमा पउंजइ गुणीणं । अणभिनिवेसो गोयत्थभासियं नन्नहा मुणइ ॥ ४५ ॥ | सवणकरणेसु इच्छा होइ रुई सद्दहाणसंजुत्ता । एईए विणा कत्तो सुद्धी सम्मत्तरयणस्स ॥ ४६ ॥ पठनमपूर्वश्रुतग्रहणम् , आदिशब्दात् प्रच्छनापरावर्तनाऽनुप्रेक्षाधर्मकथा गृह्यन्ते, पञ्चप्रकारमपि स्वाध्यायं कराति । किविशिष्टम् ? 'वैराग्य निबन्धन' विरागताकारणम् , 'विधिना' विनयबहुमानप्रधानम् । तत्र पठनविनयः-"पर्यस्तिकामवष्टम्भं तथा पादप्रसारणम् । विकथां प्रबलं हास्यं वर्जयेद्गुरुसन्निधौ ॥१॥" पठन्निति भावः। पृच्छाविनयः-"आसणगओन पुच्छेजा नेव सेजागोवि य। आगम्मउक्कडिओ संतो पुच्छेजा पंजलिपुडो॥१॥" परावर्त्तनविधिरयम्-"फासुयथंडिलइरियं पडिकतो अब गहियसामइओ। चेलंचलपिहियमुहो सपयच्छेयं गुणइ सड्ढो ॥१॥ अनुप्रेक्षा भावना तद्विधिः-"चारित्तसंपउत्तो सुकयसुयपरिग्गहो निराबाहं । भवविलया य पसत्थं भावेजा भावणाजालं ॥१॥" धर्मकथाविधिः-"सुद्धं धम्मुवएसं गुरुप्पसाएण सम्ममवबुद्धं । सपरोवयारजणगं जोगस्स कहेज धम्मत्थी ॥१॥" तपोनियमवन्दनादीनां करणे समाचरणे, चकारात्कारणानुमोदनयोश्च, 'नित्यं प्रतिदिनं

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178