Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 66
________________ धर्मरनप्रकरणम् स्वोपनवृत्तियुक्तम् ॥ २७॥ प्रतिसेवनं सम्यकपालनम सर्वेषामपि द्वन्द्वः, तेषु व्रतानामिति प्रक्रमात् गम्यते । 'उद्युक्त उद्यमवान् 'भावार्थः' ऐदंपर्यन्तस्य चतुर्विधस्याप्ययमासनमणिष्यमाणो 'भवति' इति व्यक्तम् । इति गाथार्थः ॥ ३४ ॥ भावार्थमेवाह-- विणयबहमाणसारं गीयत्थाओ करेइ वयसवणं । भंगयेभेयइयारे वयाण सम्म वियाणाइ ॥१५॥ - विनयोऽभ्युत्थानादिः । उक्तं च-"अब्भुट्ठाणंजलीकरणं तहेवासणदायणं । गुरुभत्तिभावसुस्मसा विणो सो वियाहिओ | ॥१॥" बहुमानो मानसः प्रीतिविशेषः। तदुक्तम्- "भावेण अणुदिन चिय एस गुरू पंडिओ महप्पा य । इय माणसपरिणामो बहमाणो माणणिज्जेसु ॥१॥ ताभ्यां सारं प्रशस्तं यथा भवत्येवं प्रतश्रवण करोमीति योगः । इह चत्वारो भङ्गाः कश्चि घृत्तॊ विनयसारं वन्दनादिदानतः श्रृणोति परिज्ञानार्थी, न पुनर्व्याख्यातरि बहुमानवान् भवति, कर्मगुरुत्वात् १ । अन्यस्तु बहुमानवान् भवति न विनयं प्रयुक्ते, शक्तिविकलत्वात् , स च ग्लानादिः २। अन्यस्तु प्रत्यासन्नकल्याणोद्वाभ्यां समेतः श्रृगोति३ । कश्चिद्गुरुतरकर्मा द्वितयमपि परिहरति श्रृणोति च, न च तस्मै गुरोरप्यागमानुसारिप्रवृत्तेः कथयितुं युक्तम् ४ । यत एवमागमः"चत्तारि अवायणिज्जा पन्नत्ता । तंजहा-अविणीए १, विगयपडिबद्धे २, अविओसियपाहुडे ३, पपलकोवमाई ४।" तहा"ओहेणवि उबएसो आएसेणं विभागसो देओ । नाणाइबुडिजणओ महुरगिराए विणीयस्स ॥१॥" जओ-"अविणीयमाणवेतो' किलिस्सई भासई सुसं तह य । घंटालोहं नाउं को कडकरणे पवत्तेजा ।।१।।" अतो विनयबहुमानसारं व्रतश्रवणं करोतीति प्रकृतम् । १ अन्यत्र "मालवतो' इत्यस्ति । ॥ २७॥

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178