Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
तरगुणसत्तमओ अकि
पचानेकधा । यत आह-
सजागनायन्ना
कुतः सकाशात् ? इत्याह-गीतार्थात् । तत्र-“गीयं भन्नइ सुत्तं अत्थो तस्सेव होइ वक्वाणं । गीएण य अत्येण य संजुत्तो होइ गीयत्थो ॥१॥" तस्मादन्यस्यान्यथाऽपि प्ररूपणासंभवेन विपरीतबोधहेतुत्वादिकं व्रतकर्म १। भङ्गकभेदातिचारान् 'बतानाम् अनुव्रतादीनां सम्यग् विजानाति । तत्र भङ्गकाः-"दुविहं तिविहेण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥१॥ एगविहं दुविहेणं एककविहेण छट्ठओ होइ । उत्तरगुणसत्तमओ अविरओ चेव अट्टमओ ॥२॥" एते प्रत्येकं षट् षड् भवन्ति । द्विकसंयोगादिप्रकारेण चानेकधा । यत आह-"पंचण्हणुब्बयाणं एकगद्गतिगचउक्पणएहिं । पंचग दस दस पण एकगो य संजोगनायच्या ॥१॥ तत्थेकगसंजोगे पंचण्हवयाण तीसई भंगा। दुगसंजोगाण दसव्ह तिन्त्रि सट्ठा सया होति ॥२॥ तिगजोगाण दसण्हं भंगसया एगवीसई सट्ठा । पणचउसंजोगाणं चडसविसयाणि असिआणि ॥३॥ सत्तत्तरीसयाई छसत्तराइं च पंचसंजोगे। उत्तरगुणअविश्यमेलियाण जाणाहि सव्वग्गं ॥ ४ ॥ सोलस चेव सहस्सा अट्टसया चेव होति अट्टहिया । एसो उ सावगाणं वयगहणविही समासेण ॥५॥" एवमेकैकव्रतस्य नवभङ्गककल्पनया तथैकविंशतिकल्पनौकोनपञ्चाशत्कल्पनया च विचार्यमाणा अनेकधा श्रावकव्रतभङ्गका भवन्ति । ते चावहितरक्षादिसंचारणयाऽवगन्तव्याः । तन्मात्रिका चेयम्---"तिन्नि तिया तिमि या तिन्नेकेका य हुति जोगेसु । तिदुएगं तिदुएग तिदुएगं चेव करणाई ॥१॥" स्थापनाङ्ककाः-३/३/३/२२/२/
१ १ एते तावन्नव भङ्गाः । उक्तं च-"न कुणइ न कारवेई करंतमन्नपि नाणुजाणाइ । मणवइका ३|२|||३२|१३| २ एणेको एवं सेसेवि जाणेजा | ॥१॥" एते एवानुमतिपत्याख्यानवदादित्रिकविकलाः पूर्वोक्ताः पड़ भवन्ति । एतेषामेवानुमतिपरिहारेणैकविंशतिः-"तत्थ पढमपए एको भंगो, बीए तिन्नि, तइए तिन्नि, चउत्थे दो, पंचमछट्टेसु छ छ भंगा लन्भंति सव्वेवि एकविसा ।" तथकोनपञ्चाशदेवं

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178