Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 73
________________ I दधिशीताम्बुताम्बूलपुष्यपण्याङ्गनाजनैः । असारोऽप्येष संसारः सारवानिव लक्ष्यते || २ ||” तथा — "प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते यत्र निर्वाणं सरागेणा चेतसापि ॥ १ ॥” द्वेषोदयकारणानि -“ रे दासीसुय ! माईय माया ते छिंछई जण सिद्धा । खरफरुसवयणतविओ मरेज मारेज वा कोइ ॥ १ ॥ एसो चोरो जारो निही य लद्वो इमेण निम्तो । एसो रायविरोही मंसकरवाई इमो अहवा || २ || पाविट्ठा रायाणो दसवेससमत्ति जं सुई भणियं । रायगुरू सुरपाई दासीए पई गुरू कहणु || ३ || एमाईवयणाई फरुसाइ परस्स अप्पणो चैव । उवघायकुलक्षयकारणाई विगियाई सव्वाई ॥ ४ ॥” तथा धर्मविरुद्धान्यपि न ब्रूते भावभावकः । तद्यथा - "हत्यागया इमे कामा कालिया जे अणागया। को जाणइ परे लोए अस्थि वा नत्थि वा पुणो ॥ १ ॥ इति चतुर्थ शीलम् ४ ॥ ३७ ॥ तथा ‘पहिहरति' नासेवते 'बालक्रीडा' बालिशजनविनोदव्यापाराम् । उक्तं च- "चरंगसारिपट्टियबट्टाई लावयाइजुद्वाई । पम्होत्तरजमगाई पहेलियाईहिं नो रमह ॥ १ ॥” इति पञ्चमशीलम् ५ । तथा 'साधयति' निष्पादयति 'कार्याथि' प्रयोजनानि 'मधुरनीत्या' सामपूर्वकम् ॥ सौम्य ! सुन्दर ! एवं कुरु, एवं क्रियते, इत्थं कृतं सुकृतं स्यात् इति शिक्षादानेन परिजनं कर्मकरादिलोकं मधुरगिरा प्रवर्त्तयति । यतः - “प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात्तदेव वक्तव्यं किं वचनेऽपि दरिद्रता || १ || अशिक्षितात्मवर्गेण ग्लानिं याति यतः प्रभुः । अतः शिक्षाः प्रदातव्या प्रत्यहं मृदुभाषया ॥ २ ॥” तथा “स्वाधीने माधुर्ये मधुराक्षरसंभवेषु वाक्येषु । किं नाम सत्त्ववन्तः पुरुषाः परुषाणि भाषन्ते || १ ||" अन्यैरप्युक्तम् – “क्षमी यत्कुरुते कार्य न तत्कोपवशं गतः । कार्यस्य साधनी प्रज्ञा सा चक्रुद्धस्य नश्यति ॥ १ ॥” इति मतान्तरे दुराराध्यताभिधानमेतत् पष्ठं शीलम् ६ । भावश्रावकस्य शीलान्तरव्युदासेन शीलवन्तमुपसंहरन्ति । इत्युपदर्शितपइविधशीलयुक्तो विज्ञेयः शीलवान्, 'अत्र' श्रावकविचारे । इति गाथाद्वयार्थः ||३८||

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178