Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ श्रेष्ठि-देवचन्दलालभाई-जैनपुस्तकोद्धार-प्रन्थाङ्के। पण्डितपद्मसागरगणिविनिर्मिता। ॥धर्मपरीक्षा॥ ooo श्रीगुरुभ्यो नमः । नमः श्रीसरखतीभगवत्यै । यदीयज्ञानदीपेन, धोतितं विश्वमन्दिरम् । स वः पायाजिनाधीशः, पार्थः प्रत्यूहनाशनः ॥१॥ प्रसन्नोऽस्तु गुरुः सूर्यः, स येन जगदम्बुजम् । प्रबोधितं पुनर्याति, न निद्रामद्भुतं हि तत् ॥२॥ यस्याः प्रसादतः शास्त्रार्णवपारं जडा अपि । ब्रजन्ति तां त्रिधा शुद्ध्या, ध्यायामि श्रीसरखतीम् ॥३॥ गणेशनिर्मितां धर्मपरीक्षां कर्तुमिच्छति । मादृशोऽपि जनस्तन्न, चित्रं तत्कुलसम्भवात् ॥४॥ यस्तरभज्यते हस्तिवरेण स कथं पुनः । कलभेनेति नाशङ्कयं, तत्कुलीनत्वशक्तितः ॥५॥ चक्रे श्रीमत्प्रवचनपरीक्षा धर्मासागरैः । वाचकेन्द्रस्ततस्तेषां, शिष्येणैषा विधीयते ॥६॥ तथाहि-जम्बूद्वीपः स्फुरद्रत्नः,.सुवृत्तश्चक्रवर्त्तिवत् । अनेकद्वीपभूपाल-सेवितः सिद्धपद्धतिः॥७॥ JainEducation i n For Private Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 126