________________
सुमतिसाधु दशवै०
वनस्पति
यतना सू०१४
श्री- एभिः किमित्याह-आत्मनो वा कार्य-स्वदेहमित्यर्थः, बाह्यं वा पुद्गलं-उष्णौदनादि, एतत् किमित्याह-'न फुमेजा' इत्यादि, Nन फूत्कुर्यात् न व्यजेत् , तत्र फूत्करणं-मुखेन धमनं, व्यजनं चमरादिना वायुकरणम् , एतत् स्वयं न कुर्यात् , तथाऽन्यमन्येन वा न फूत्कारयेत् न व्याजयेत् , तथाऽन्यं स्वत फुत्कुर्वन्तं वा व्यजन्तं वा न समनुजानीयादित्यादि पूर्ववत् । १३ ।
से भिक्खूवा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ अ०४ वा परिसागओ वा सुत्ते वा जागरमाणे वा से बीएसु वा बीयपइटेसु वा रूढेसु वा रूढपइटेसु ॥४१॥ वा जाएसु वा जायपइटेसु वा हरिएसु वा हरियपइट्ठेसु वा छिन्नेसु वा छिन्नपइटेसु वा सञ्चित्तेसु
वा सञ्चित्तकोलपडिनिस्सिएसु वा न गच्छेज्जा न चिट्रिज्जा न निसीइज्जा न तुयहिजा अन्नं न गच्छाविजा न चिट्ठाविज्जा न निसीयाविजा न तुयहाविज्जा अन्नं गच्छंतं वा चिटुंतं वा निसीयतं वा तुयहतं वा न समणुजाणेजा जावजीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सू० १४ ।
से भिक्खू वा 'इत्यादि यावज्जागरमाणे वत्ति पूर्ववदेव, ‘से बीएसु वे 'त्यादि, तद्यथा-बीजेषु वा
॥४१॥
Jan Education Interes
For Private Personel Use Only
www.jainelibrary.org